यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृ [āvṛ], 5, 9, 1 U.

To cover, hide, conceal; आवृणो- दात्मनो रन्ध्रम् R.17.61; K.199; आवरीतुमिवाकाशम् Bk.9.24; धूमेनाव्रियते वह्निः Bg.3.38.

To fill, pervade; सर्वमावृत्य तिष्ठति Bg.13.13; Ms.2.144.

To choose, desire.

To enclose, obstruct, shut, hem in, block; आवृत्य पन्थानमजस्य तस्थौ R.7.31;12.28.

To keep off; आवव्रे मुसली तरुम् Bk.14.19. -Caus.

To cover or conceal.

To ward or keep off.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृ/ आ- P. -वृणोति, to cover , hide , conceal; to surround , enclose , shut , comprehend , hem in; to keep off MBh. R. BhP. S3ak. Katha1s. etc. : Caus. -वारयति, to cover , enclose; to ward off , keep off MBh. R. BhP. VarBr2S.

आवृ/ आ- A1. ( आ-वृणेRV. i , 17 , 1 , etc. ; 1. pl. -वृणीमहे) P. ( -वरत्RV. i , 143 , 6 , etc. )to choose , desire , prefer RV. AV. ; to fulfil , grant (a wish) RV. MBh.

"https://sa.wiktionary.org/w/index.php?title=आवृ&oldid=220753" इत्यस्माद् प्रतिप्राप्तम्