यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृतः, त्रि, (आङ् + वृ + क्तः ।) कृतावरणः । तत्पर्य्यायः । वेष्टितम् २ वलयितम् ३ संवीतम् ४ रुद्धम् ५ । इत्यमरः ॥ (आच्छादितं, प्रावृतं, आकीर्णं । वर्णभेदः, स च ब्राह्मणादुग्रजातीयायां जातः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत वि।

नद्यादिवेष्टितम्

समानार्थक:वेष्टित,वलयित,संवीत,रुद्ध,आवृत

3।1।90।2।5

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे। वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत¦ त्रि॰ आ + वृ--क्त।

१ कृतावरणे अप्रकाशीकृते आच्छा-दिते
“अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः” गीताएतच्चानावृतक्षेत्रविषयम् आवृते तु पुनर्मार्गक्षेत्रेऽपिदोष एवेति” मिता॰
“ब्राह्मणादुग्रकन्यायामावृतो नामजायते” मनूक्ते

२ संकीर्ण्णवर्ण्णभेदे पुंस्त्री स्त्रियां जाति-त्वात् ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत¦ mfn. (-तः-ता-तं)
1. Enclosed, surrounded, (by a ditch, wall, &c.)
2. Covered, screened.
3. Invested, inclosed, involved.
4. Spread, overspread, overcast.
5. Filled with, abounding with. m. (-तः) A man of mixed origin, the son of a Brahman, by a woman of the Ugra caste. E. आङ् before वृञ् to screen, affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत [āvṛta], p. p.

Covered, screened, concealed.

Invested, blocked.

Enclosed, surrounded (by a ditch, wall &c.).

Spread, overspread; आवृते नभस्तले H.3.

Filled or abounding with; सो$मरावति- संकाशां हृष्टपुष्टजनावृताम् (प्रविवेश पुरीम्) Rām.7.33.4. -तः A man of mixed origin, the son of a Brāhmaṇa by a woman of the Ugra caste; ब्राह्मणादुग्रकन्यायामावृतो नाम जायते Ms.1.15.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत/ आ-वृत mfn. covered , concealed , hid

आवृत/ आ-वृत mfn. screened RV. AV. S3Br. Katha1s. MBh. BhP. etc.

आवृत/ आ-वृत mfn. enclosed , encompassed , surrounded (by a ditch , wall , etc. ) Mn. R. Ra1jat. Pan5cat. etc.

आवृत/ आ-वृत mfn. invested , involved

आवृत/ आ-वृत mfn. spread , overspread , overcast

आवृत/ आ-वृत mfn. filled with , abounding with

आवृत/ आ-वृत m. a man of mixed origin (the son of a Brahman by a woman of the उग्रcaste) Mn. x , 15.

"https://sa.wiktionary.org/w/index.php?title=आवृत&oldid=491415" इत्यस्माद् प्रतिप्राप्तम्