यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्तः, त्रि, (आङ् + वृत् + क्तः ।) कृतावरणः । आवृतः । इत्यमरटीका ॥ (अभ्यस्तः, क्रमवैप- रीत्येन स्थापितः, प्रतिनिवृत्तः, पलायितः, उद्व- र्त्तितः, परिवर्त्तितः । यथा उत्तरचरिते, “स कृत्स्न एव सन्दर्भोऽस्माकमावृत्तः” ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्त वि।

क्रमः

समानार्थक:आनुपूर्वी,आवृत्त,परिपाटी,अनुक्रम,पर्याय

2।7।36।5।2

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्. प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्त¦ त्रि॰ आ + वृत--क्त।

१ पुनःपुनरभ्यस्ते

२ आवर्त्त्यमाने च

३ परावृत्ते

४ प्रतिनिवृत्ते च
“आवृत्तानां गुरुकुलात् विप्राणां[Page0831-b+ 38] पूजकोभवेत्” मनुः।
“कश्चिद्धीरः प्रत्यगात्मानमेक्षदवृत्तचक्षुरमृतत्वमिच्छन्” कटोप॰
“आवृत्तं व्यावृत्तं चक्षुःश्रोत्रादिकमिन्द्रियजातं विषयाद्यंस्य” भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Whirled, stirred, turned round.
2. Reverted, averted.
3. Retreated, fled. E. आङ् before वृत् to be, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्त [āvṛtta], p. p.

Turned round, whirled, returned; आवृत्तवृन्तशतपत्रनिभम् Māl.1.29.

Repeated; द्विरावृत्ता दश द्विदशाः Sk.

Learnt (by heart), studied; U.6.

Reverted, returned.

Averted.

Retreated, fled.

Upside down (अधोमुख); (इत्यूर्ध्वेषु) अथावृत्तेषु Chān. Up.2.2.2. -त्तम् Addressing a prayer or songs to a god

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्त/ आ-वृत्त mfn. turned round , stirred , whirled

आवृत्त/ आ-वृत्त mfn. reverted , averted

आवृत्त/ आ-वृत्त mfn. retreated , fled

आवृत्त/ आ-वृत्त n. addressing a prayer or songs to a god.

"https://sa.wiktionary.org/w/index.php?title=आवृत्त&oldid=491417" इत्यस्माद् प्रतिप्राप्तम्