यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेगः, पुं, (आङ् + विज् + घञ् ।) त्वरा । इति हेमचन्द्रः ॥ (यथा दशरूपके, -- “आवेगः सम्भमोऽस्मिन्नभिसरजनिते शस्त्रना- गादियोगो वातात् पांशूपदिग्धस्त्वरितपदगति- र्वर्षजे पिण्डिताङ्गः” । यथा अमरुशतके ८, ३ । “आवेगादवधीरितः प्रियतमस्तूष्णींस्थितस्तत्- क्षणात्” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेग¦ पु॰ आ + विज--घञ्। उत्कण्ठाजनके त्वरान्विते चमानसे वेगे। वेगश्च क्रियाजन्यः गुणविशेषः मानसवेगस्योत्कण्ठादिसाधनत्वे आवेगत्वम्।
“सावेगमग्राङ्गुलिरस्यतूणौ” किरा॰।

२ व्यभिचारिभावभेदे। व्यभिचारिणस्तुसा॰ द॰ दर्शिता यथा निर्वेदावेगदैन्यश्रममदजडताऔग्र्यमौहौ विबोधः” इत्यादयः। तत्र आवेगः सम्भ्रमस्तत्रवर्षजे पीडिताङ्गता। उत्पातजे स्तब्धताङ्गे धूमा-द्याकुलताग्निजे। राजविद्रवजादेस्तु शस्त्रनागादियोजनम्। गजादेः स्तम्भकम्पादिः पांश्वाद्याकुलतानिलात्। इष्टाद्धर्षाः शुचोऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेग¦ m. (-गः)
1. Hurry, haste.
2. Flurry, agitation. f. (-गी) A potherb, (Convulvulus argenteus.) E. आङ् before विज् to be alarmed, घञ् and ङीप् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेगः [āvēgḥ], 1 Uneasiness, anxiety, excitement, agitation, flurry; अलमावेगेन Ś.3.7; Amaru.22; शोक˚, दुःख˚, साध्वस˚ &c. किमस्थानमिदमावेगस्य Nāg.5.

Hurry, haste; Ś.4.

Agitation, regarded as one of the 33 subordinate feelings. -गी N. of a tree (वृद्धदारकवृक्ष; Mar. म्हैसवेल).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेग/ आ-वेग m. ( विज्) , hurry or haste produced by excitement

आवेग/ आ-वेग m. flurry , agitation S3ak. Mr2icch. Katha1s. Kir. etc.

"https://sa.wiktionary.org/w/index.php?title=आवेग&oldid=491421" इत्यस्माद् प्रतिप्राप्तम्