यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेशित¦ त्रि॰ आ + विश--णिच्--क्त। निवेशिते,
“न मय्या-वेशितधियां कामः कामाय कल्पते” भाग॰।
“मध्यावेशितचेतसः” गीता।

"https://sa.wiktionary.org/w/index.php?title=आवेशित&oldid=220874" इत्यस्माद् प्रतिप्राप्तम्