Oesophagus

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशयः, पुं, (आङ् + शीङ् + अच् ।) अभिप्रायः । पनसवृक्षः । आधारः । इति विश्वमेदिन्यौ ॥ विभवः । किम्पचानः । चेतः । अजीर्णं । कोष्ठा- गारं । इत्यजयपालः । धर्म्माधर्म्मौ । अदृष्टं । इति कुसुमाञ्जलिः ॥ (अभिप्रायार्थे यथा, कथासरित्- सागरे, १२ तरङ्गे । “तच्चालोक्याशयं बुद्ध्वा तस्य सोऽपि वसन्तकः” । चित्तार्थे यथा, भगवद्गीतायां, १० । २० । “अहमात्मा गुडाकेश सर्व्वभूताशये स्थितः” । “आशयाः सप्त” । “आशयास्तु वाताशयः पित्ता- शयः श्लेष्माशयो रक्ताशय आमाशयः पक्वाशयो मूत्राशयः स्त्रीणां गर्भाशयोऽष्टम” इति । सुश्रुतः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशय पुं।

अभिप्रायः

समानार्थक:अभिप्राय,छन्द,आशय,छन्द,भाव

3।2।20।2।5

निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया। विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशय¦ पु॰ आ--शी--अच्।

१ अभिप्राये,

२ आधारे,

३ विभवे,

४ पनसवृक्षे वैद्यकोक्ते

५ स्थानभेदे च। आ फलविपाकात्चित्तभूमौ शेते इति कर्त्तरि अच् कर्मजन्ये

६ वासनारूपेसंस्कारे,
“क्लेशजन्मकर्मविपाकाशयैरप्ररामृष्टः पुरुषविंशेषईश्वरः” पात॰ सू॰ धर्माधर्मरूपे

८ अदृष्टे च। अधारे अच्। आशयवति

९ चित्ते।
“अहमात्मागुडाकेश। सर्व्व-भूताशयस्थितः” गीता॰। भावे अच्।

१ ॰ शयने

११ स्थानेच
“यो वक्ता नेदृगाशयः” किरा॰
“ग्रहीतुकामादरिणाश-येन” नैष॰ विषमोऽपि विगाह्यते नयः कृततीर्थः पयसा-मिवाशयः” किरा॰
“गृहीत्वैतानि संयाति वायुर्गन्धा-निवाशयात्” वैद्यकोक्ताः देहान्तर्वर्त्तिन आशयास्तु सप्तयथा ह” सुश्रुते
“त्वंचः सप्त, कलाः सप्त, आशयाःसप्त” इति विभज्य आशयास्तु वाताशयः पित्ताशयःश्लेष्माशयः रक्ताशयः आमाशयः पक्वाशयः मूत्राशयः,स्त्रीणां गर्भाशयोऽष्टम” इति। एषां स्थानानि भावप्र॰।
“उरोरक्ताशयस्तस्मादधःश्लेष्माशयः स्मृतः। आमा-शयस्तु तदधः तल्लिङ्गं चरकोऽवदत्” नाभिस्तना-न्तरं जन्तोराहुरामाशयं बुधाः। आमाशयादधःपक्वाशयादूर्द्ध्वं तु या कला। ग्रहणीनामिका सैवकथितः पावकाशयः। ऊर्द्ध्वमग्न्याशयो नाभेर्मध्य-भागे व्यवस्थितः। तस्योपरि विलं ज्ञेयं तदधः पवना-शयः। पक्वाशयस्तु तदधः सएव च मलाशयः। तदधःकथिता वस्तिः सा हि मूत्राशयो मतः। पुरुषेभ्योऽधिका-श्चान्ये नारीणामाशयास्त्रयः। एकोगर्भाशयः प्रोक्तः पित्त-पक्वाशयान्तरे। स्तनौ प्रसिद्धौ तावेव बुधैःस्तन्याशयौस्मृतौ”।



२ कोष्ठागारे

१३ बौद्धमतसिद्धे आलयविज्ञानरूपे विज्ञानसन्ताने

१४ आश्रये

१५ किंपचाने पशुधार-णार्थगर्त्तरूपे

१६ खातभेदे च।
“अयञ्च पार्थो वीभत्सु-र्वरिष्ठोज्याविकर्षणे। आस्ते परमसन्तप्तो नूनं सिंह इवा-शये” भा॰ व॰

३५ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशय¦ m. (-यः)
1. Meaning, intention.
2. Free will or pleasure.
3. An asylum, an abode or retreat.
4. receptacle, a recipient.
5. Any re- cipient or containing vessel or viscus of the body, as रक्ताशय the heart, आमाशय the stomach, &c.
6. The stomach in particular.
7. The mind.
8. Property, possessions.
9. A miser, a niggard.
10. Virtue and vice.
11. Fate, fortune.
12. The Jack, a kind of bread- fruit tree. E. आङ् before शीङ् to rest, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशय [āśaya], &c. See under आशी.

आशयः [āśayḥ], [आ-शी-अच्]

A bed-chamber, resting-place, asylum.

A place of residence, abode, seat, retreat; वायुर्गन्धानिवाशयात् Bg.15.8; अपृथक्˚ U.1.45. v. l.

Sleeping, lying down.

Receptacle, reservoir; विषमो$पि विगाह्यते नयः कृततीर्थः पयसामिवाशयः Ki.2.3; cf. also words like जलाशय, आमाशय, रक्ताशय &c.; कामात्पिबति चाशयान् Mb.12.236.24.

Any recipient vessel of the body; the Āśayas are 7: वात˚, पित्त˚, श्लेष्मन्˚, रक्त˚, आम˚, पक्व˚ (and गर्भ˚ in the case of women).

The stomach; आशयाग्निदीप्तिः Dk.16.

Meaning, intention, purport, gist; अर्थेन्द्रियाशयज्ञानैर्भगवान्परिभाव्यते Bhāg.12.11.22. इत्याशयः; एवं कवेराशयः (oft. used by commentators; see अभिप्राय).

The seat of feelings, mind, heart; तन्मे दहति गात्राणि विषं पीतमिवाशये Rām.6.5.6. अहमात्मा गुडाकेश सर्वभूताशयस्थितः Bg.1.2; Mv.2.37.

Disposition of mind; द्रव्यस्वभावाशयकर्मकालैरेकादशामी मनसो विकारः Bhāg.5.11.11.

Prosperity.

A barn.

Will or pleasure.

Virtue or vice (as the eventual cause of pleasure or pain).

Fate, fortune.

Property, possession.

A miser.

A kind of pit (made for catching animals); आस्ते परमसंतप्तो नूनं सिंह इवाशये Mb.

N. of a tree (पनस).-Comp. -आशः fire.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशय etc. See. 3. आ-शी.

आशय/ आ-शय m. resting-place , bed

आशय/ आ-शय m. seat , place

आशय/ आ-शय m. an asylum , abode or retreat S3Br. MBh. Pan5cat. Bhag. etc.

आशय/ आ-शय m. a receptacle

आशय/ आ-शय m. any recipient

आशय/ आ-शय m. any vessel of the body( e.g. रक्ता-शय, " the receptacle of blood " i.e. the heart ; आमा-शय, the stomach etc. ) Sus3r.

आशय/ आ-शय m. the stomach

आशय/ आ-शय m. the abdomen Sus3r.

आशय/ आ-शय m. the seat of feelings and thoughts , the mind , heart , soul Ya1jn5. R. Katha1s. etc.

आशय/ आ-शय m. thought , meaning , intention Prab. Katha1s. Pan5cat.

आशय/ आ-शय m. disposition of mind , mode of thinking

आशय/ आ-शय m. (in योगphil. ) " stock " or " the balance of the fruits of previous works , which lie stored up in the mind in the form of mental deposits of merit or demerit , until they ripen in the individual soul's own experience into rank , years , and enjoyment "(Cowell's translation of Sarvad. 168 , 16 ff. )

आशय/ आ-शय m. the will

आशय/ आ-शय m. pleasure

आशय/ आ-शय m. virtue

आशय/ आ-शय m. vice

आशय/ आ-शय m. fate

आशय/ आ-शय m. fortune

आशय/ आ-शय m. property

आशय/ आ-शय m. a miser , niggard L.

आशय/ आ-शय m. N. of the plant Artocarpus Integrifolia L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the cause of कर्मस् which in turn lead to birth. वा. 8. ३०.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशय पु.
(आ + शी + अच्) (स्थाली में कृत का) शेष भाग (बचा हुआ अंश), मा.श्रौ.सू. 1.6.4.19।

"https://sa.wiktionary.org/w/index.php?title=आशय&oldid=508810" इत्यस्माद् प्रतिप्राप्तम्