यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिर्¦ त्रि॰ आश्रीयते पच्यते आ + श्री--क्विप् नि॰। पच्यमाने क्षीरादौ
“शुक्रा आशिरं याचन्ते” ऋ॰

८ ,

२ ,

१० ।
“आशिरं क्षीरादिकं श्रपणद्रव्यम्” भा॰।
“तां आशिरं पुरोडाशमिन्द्रियम्” ऋ॰

८ ,

२ ,

१० ।
“इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु” ऋ॰

८ ,

५८ ,

६ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिर् [āśir], f. [आश्रीयते पच्यते आ-श्री-क्विप् Tv.] Milk &c. that is being boiled; (क्षीरादिकम् श्रपणद्रव्यम् Sāy.); the milk mixed with the Soma juice to purify it.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिर् f. See. आ-श्री, p. 158 , col. 3.

आशिर्/ आ-शिर् f. mixing , a mixture

आशिर्/ आ-शिर् f. especially the milk which is mixed with the सोमjuice to purify it RV. AV. TS. Ka1tyS3r. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिर् स्त्री.
बाजरे से मिला हुआ (मिश्रित) सोम, हि.ध. (काणे,) 11 (ii.) 1161; खट्टा दुग्ध फेंटा जाता है, गरम किया जाता है एवं पूतभृत में साम के साथ मिला दिया आवाप आशिर् 144 जाता है (तृतीय सवन), आप.श्रौ.सू. 13.1०.8-1० (आशिरम् अवनयति); तु. CH. 336।

"https://sa.wiktionary.org/w/index.php?title=आशिर्&oldid=477231" इत्यस्माद् प्रतिप्राप्तम्