यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रितः, त्रि, (आङ् + श्रि + क्तः ।) आश्रयप्राप्तः । शरणागतः । न्यायमते परमाण्वाकाशादिनित्य- द्रव्यभिन्नसर्व्वद्रव्याणां आश्रितत्वं साधर्म्म्यं ॥ (अव- लम्बितः, अनुसृतः, आधेयः, अधीनः, वशवर्त्ती ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रित¦ त्रि॰ आ + श्रि--क्त। आश्रयप्राप्ते, शरणागते, आधेये
“प्रायश्चलं गौरवमाश्रितेषु” कुमा॰
“अथ द्रव्याश्रितागुणाः”।
“अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहेष्यतेइति” च भाषा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रित¦ mfn. (-तः-ता-तं)
1. Inhabiting, dwelling in, resorting to as a re- treat or asylum.
2. Following, practising, observing.
3. Using, employing, having recourse to.
4. Receiving anything, as an in- herent or integral part.
5. Taking one's station at or on, as at win- dow or a seat, &c.
6. A dependent. E. आङ् before श्रि to serve, क्त affix.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रित [āśrita], p. p. (Used actively) (with an acc.)

Resorting to, having recourse to; स किलाश्रममन्त्यमाश्रितः R.8.14; कृष्णाश्रितः = कृष्णमाश्रितः Sk.; मानुषीं तनुमाश्रितम् Bg.9.11; R.1.13.

Dwelling in, inhabiting, seated or resting on, stationing oneself at or on; इदं स्फटिकतल- माश्रितो भवामि M.4; so वातायनमाश्रितः पश्यति; द्रव्याश्रितो गुणः Ak.; R.12.21,1.75; हार˚, दुर्ग˚ &c.

Using, employing.

Following, practising, observing; माध्यस्थ्यम्, धर्मम्, प्रवज्याम्; कल्पवृक्षा इवाश्रिताः Ku.6.6; Bk.7. 42.

Receiving anything as an inherent or integral part.

Dependent on; राष्ट्रं बाहुबलाश्रितम् Ms.9.255.

Referring to, regarding; भीष्माश्रिताः कथाः Mb.; उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः Rām.7.91.6.

(Passively used) Resorted to, inhabited &c.; चटकाश्रिता शाखा Pt.1; R.3.11. -तः A dependent servent, follower; अस्मदाश्रितानाम् H.1; प्रभूणां प्रायश्चलं गौरवमाश्रितेषु Ku.3.1.-तम् (pl.) The objects perceived by the senses and mind.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रित/ आ-श्रित mfn. attaching one's self to , joining

आश्रित/ आ-श्रित mfn. having recourse to , resorting to as a retreat or asylum , seeking refuge or shelter from

आश्रित/ आ-श्रित mfn. subject to , depending on MBh. Katha1s. Ra1jat. Kum. etc.

आश्रित/ आ-श्रित mfn. relating or belonging to , concerning R. Hariv. BhP. Ma1rkP. etc.

आश्रित/ आ-श्रित mfn. inhabiting , dwelling in , resting on , being anywhere , taking one's station at MBh. R. Ya1jn5. VarBr2S. etc.

आश्रित/ आ-श्रित mfn. following , practising , observing

आश्रित/ आ-श्रित mfn. using , employing

आश्रित/ आ-श्रित mfn. receiving anything as an inherent or integral part Mn. MBh. BhP. Kum. Pan5cat. etc.

आश्रित/ आ-श्रित mfn. regarding , respecting Bhag. R.

आश्रित/ आ-श्रित mfn. taken or sought as a refuge or shelter Katha1s. BhP. Ra1jat.

आश्रित/ आ-श्रित mfn. inhabited , occupied Katha1s. Pan5cat. Ragh. BhP.

आश्रित/ आ-श्रित mfn. chosen , preferred , taken as rule Katha1s. Ra1jat.

आश्रित/ आ-श्रित m. a dependant , subject , servant , follower Kum. Hit. Ya1jn5. etc.

आश्रित/ आ-श्रित n. (with Buddhists) an object perceived by the senses and मनस्or mind.

"https://sa.wiktionary.org/w/index.php?title=आश्रित&oldid=491488" इत्यस्माद् प्रतिप्राप्तम्