यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्लेषः, पुं, (आङ् + श्लिष् + घञ् ।) आलिङ्गनं । इति हलायुधः ॥ (मेघटूते, पूर्ब्बमघे ३ । “कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे” ।) एकदेशसम्बन्धः । यथा । कानने रेमे । इति व्याक- रणं ॥ (अश्लेषा एव । अश्लेषा + अण् । स्त्रियां टाप् ।) अश्लेषा । अश्लेषानक्षत्रसम्बन्धिनि, त्रि । (यथा, तैत्तिरीयसंहितायां । ४ । ४ । १० । १ । “अश्लेषानक्षत्रं सर्पा देवताः” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्लेष¦ पु॰ ईषदेकदेशेन श्लेषः संबन्धः आ + श्लिष--घञ्।

१ एकदेशसंबन्धे।
“सामीप्याश्ले षविषयैर्व्याप्त्याधारश्चतुर्विधः” मुग्धबो॰।

२ आलिङ्गने च।
“आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम्” माघः वेदे नि॰ क्वचित् लस्य रः। आश्रेषोऽप्युक्तार्थे पु॰ अश्लेषैव स्वार्थे अण्। अश्लेषा-नक्षत्रे स्त्री।
“आश्लेषा नक्षत्रं सर्पा देवताः” तैत्ति॰[Page0845-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्लेष¦ m. (-षः)
1. Embracing, an embrace.
2. Site of any act.
3. Intimate connexion. E. आङ् before श्लिष् to fold, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्लेषः [āślēṣḥ], 1 Embracing, clasping, an embrace; आश्लेषः लोलुपवधूस्तनकार्कश्यसाक्षिणीम् Śi.2.17; Amaru.17,74,95- कण्ठाश्लेषप्रणयिनि जने Me.3,18.

Contact, intimate connection; relation; सामीप्याश्लेषविषयैर्व्याप्त्याधारश्चतुर्विधः Mugdha.

The site of an act. -षाः f. (pl.) N. of the ninth Nakṣatra.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्लेष/ आ-श्लेष m. intimate connection , contact

आश्लेष/ आ-श्लेष m. slight contact L.

आश्लेष/ आ-श्लेष m. embracing , embrace

आश्लेष/ आ-श्लेष m. intwining MBh. BhP. Megh. Amar. etc.

आश्लेष/ आ-श्लेष m. adherence , clinging to Nya1yam.

"https://sa.wiktionary.org/w/index.php?title=आश्लेष&oldid=491493" इत्यस्माद् प्रतिप्राप्तम्