यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विनः, पुं, (अश्विनीनक्षत्रयुक्ता पौर्णमासी यत्र मासे सः । अश्विनी + अण् ।) वैशाखादिद्वादश- मासान्तर्गतषष्ठमासः । रवेः कन्याराशिस्थिति- कालः । तत्पर्य्यायः । इषः २ आश्वयुजः ३ । इत्य- मरः ॥ शारदः ४ । इति राजनिर्घण्टः ॥ तत्र जातफलं । “राज्ञां प्रियः काव्यकलाविदग्धः स्याद्दर्भगर्भाग्रसुतीक्ष्णबुद्धिः । सुखी वदान्यो बहुमानशाली भक्तो भवेदाश्विनमासजन्मा” ॥ इति कोष्ठीप्रदीपः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विन पुं।

आश्विनमासः

समानार्थक:आश्विन,इष,आश्वयुज

1।4।17।2।1

स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः। स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विन¦ पु॰ आश्विनी पूर्ण्णिमा यस्मिन् मासे अण्। स्वनामख्याते चान्द्रेमासभेदे
“अहमप्याश्चिने तद्वत् सायाह्ने बोध-याम्यहम्” दुर्गाबोधनमन्त्रः।

१ अश्विमानुपधान आसा-[Page0877-b+ 38] मिष्टकानाम् अण् मतोर्लुक्।

२ इष्टकाभेदे स्त्री ङीप्।
“येहैता आश्वेनीरुपदधाति” शत॰ ब्रा॰

८ ,

२ ,

१ ,

११ । आश्विनौदेवते अस्य अण्।

३ चितिभेदे च
“प्र त आश्विनीः पवमानः” ऋ॰

९ ,

८६ ,

४ , पञ्चाश्वित्योह ऋतव्येपञ्च वैश्वदैव्यः पञ्च-प्राणभृतः पञ्चायस्या एकया न विंशतिर्वयस्यास्ता एकचत्वा-शिशद्द्वितीया चितिः” शत॰ ब्रा॰।

४ यज्ञियकपालभेदे पु॰
“सौम्येन सहाश्विनो द्विकपालः सर्वत्र” कात्या॰

१२ ,

६ ,

३ ,
“मैत्रावरुणश्च म आश्विनश्च मे इति” यजु॰

१८ ,

१९ , अ-श्विन्यां भवः अण्।

५ अश्विनीकुमारयोः द्वि॰ व॰। अश्विनौदेवते अस्य अण्। अश्विनीकुमारदेवताके

६ यज्ञे

७ शस्त्रे च। आश्वलायनशब्दे उदा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विन¦ m. (-नः) The month Aswin, (September-October.) E. अश्विनी the constellation, अण् deriv. affix: when the moon is in Aswini.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विन [āśvina], a. (-नी f.)

Belonging or sacred to the Aśvins (अश्विनौ देवते अस्य).

Pervading.

नः N. of a month (in which the moon is near the constellation Aśvini).

A sacrifice or a weapon presided over by the Aśvins.

(du.) The Aśvins.

नी N. of certain bricks.

A pile, stack (चितिभेदः). -नम् A day's journey for a horse or rider (Ved.). -चिह्नितम् The autumnal equinox.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विन mf( ई)n. like riders or horsemen RV. ix , 86 , 4

आश्विन n. a day's journey for a horseman AV. vi , 131 , 3.

आश्विन mfn. (fr. अश्विन्) , belonging or devoted to the अश्विन्s VS. TS. S3Br. Ka1tyS3r. A1s3vS3r.

आश्विन m. N. of a month in the rainy season (during which the moon is near to the constellation अश्विनी)

आश्विन n. the नक्षत्रअश्विनीVarBr2S.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āśvina, or Āśvīna, designates, in the Atharvaveda[१] and two Brāhmaṇas,[२] the length of journey made in a day by a horseman (aśvin). The exact distance is not defined. In the Atharva it appears to exceed five leagues, being mentioned immediately after a distance of three or five Yojanas; in the Aitareya Brāhmaṇa the heavenly world is placed at a distance of a thousand Āśvinas.

  1. vi. 131, 3.
  2. Aitareya Brāhmaṇa, ii. 17;
    Pañcaviṃśa Brāhmaṇa in Indische Studien, 1, 34.
"https://sa.wiktionary.org/w/index.php?title=आश्विन&oldid=491510" इत्यस्माद् प्रतिप्राप्तम्