यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसक्तिः, स्त्री, (आङ् + सञ्ज + क्तिन् ।) आनुरक्तिः । आसङ्गः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसक्ति¦ त्रि॰ आ + सन्ज--क्तिन्। विषयान्तरपरिहारेणै-कविषयावलम्बने
“ते देवा आसक्तिमन्तं वदन्तः”
“आस-क्त्यनृतं वदन्तः इति च” शत॰ व्रा॰

९ ,

२ ,

१ ,

११ ,

१२ ।
“नील-[Page0879-a+ 38] लोहितं मवति कृत्यासक्तिर्व्यज्यते” ऋ॰

१० ,

८५ ,

२८ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसक्ति¦ f. (-क्तिः) Attachment to one object or pursuit, diligence, applica- tion. E. आङ् before षञ्ज् to embrace, क्तिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसक्तिः [āsaktiḥ], f.

Attachment, devotion, fondness; बालिशचरितेष्वासक्तिः K.12; intentness, application.

Waylaying (Ved.). -क्ति ind. Ved. Purposely.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसक्ति/ आ-सक्ति f. the act of adhering or attaching one's self firmly behind

आसक्ति/ आ-सक्ति f. placing behind

आसक्ति/ आ-सक्ति f. waylaying RV.

आसक्ति/ आ-सक्ति f. devotedness , attachment

आसक्ति/ आ-सक्ति f. diligence , application

"https://sa.wiktionary.org/w/index.php?title=आसक्ति&oldid=491520" इत्यस्माद् प्रतिप्राप्तम्