यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह, व्य, (उवाच इत्यर्थे कालमात्रे निपातोऽयं ।) क्षेपः । नियोगः । इति मेदिनी ॥ दृढसम्भावनं । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह¦ अव्य॰ व्रू अच् णि॰ आहादेशः उवाचेत्यर्थे तिपोणलिब्रुवादेशस्तु वर्त्तमानकथनवाची एतस्माद्भिन्नः तच्च क्रियापदम्अयन्तु क्रियाप्रतिरूपकमव्ययम्।
“अथाह वर्ण्णी विदितोमहेश्वरः” कुमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह¦ ind. An interjection, aha! ah! implying.
1. Casting, sending.
2. Severity, reproof.
3. Commanding.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह [āha], ind.

An interjection showing (a reproof; (b) severity; (c) command; (d) casting, sending.

An irregular verbal form of the 3rd. pers. sing. Pres. of a defective verb meaning 'to say', or 'to speak' (supposed by Indian grammarians to be derived from ब्रू and by European scholars from अह्र; the only forms of the root existing in the language are: आत्थ, आहथुः, आह, आहतुः, and आहुः).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह ind. an interjection

आह ind. a particle implying reproof

आह ind. severity

आह ind. command

आह ind. casting

आह ind. sending L.

आह perf. 3. sg. of the defect. 1. अह्See.

"https://sa.wiktionary.org/w/index.php?title=आह&oldid=491622" इत्यस्माद् प्रतिप्राप्तम्