यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहरः, पुं, (आङ् + हृ + अच् ।) उच्छ्वासः । अन्तर्मुखश्वासः ॥ इति हेमचन्द्रः ॥ (आहरण- शीले वाच्यलिङ्ग एव । यथा, रघौ १ । ४९ । “वनान्तरादुपावृत्तैः समित्कुशफलाहरैः” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहर¦ त्रि॰ आहरति आ + हृ--अच्। सञ्चयकारके
“वना-न्तरादुपावृत्तैः समित्कुशफलाहरैः” रघुः। टचि तुकर्म्मोपदएव साधुतेति भेदः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहर¦ m. (-रः)
1. Breath inspired, inspiration.
2. Taking, seizing. E. आङ् before हृ to take, अप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहर [āhara], a. (at the end of comp.) Bringing, fetching taking, seizing समित्कुशफलाहरैः R.1.49.

रः Taking, seizing.

Accomplishing, performing.

Offering a sacrifice.

Drawing in breath, inhaling.

The air so inhaled.

Inspiration, breath inspired.-Comp. -करटा, चेला, निवपा, निष्किरा, वसना, वितना, सेना, compounds of the class called; मयूरव्यंसकादि.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहर/ आ-हर etc. See. आ-हृ.

आहर/ आ-हर mfn. ifc. bringing , fetching Ragh.

आहर/ आ-हर m. taking , seizing

आहर/ आ-हर m. accomplishing , offering (a sacrifice) MBh. Ka1d.

आहर/ आ-हर m. drawing in breath , inhaling

आहर/ आ-हर m. inhaled air

आहर/ आ-हर m. breath inspired , inspiration L.

आहर/ आ-हर (2. sg. Impv. forming irregular तत्पुरुषcompounds with the following words):

"https://sa.wiktionary.org/w/index.php?title=आहर&oldid=491627" इत्यस्माद् प्रतिप्राप्तम्