यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहुतिः, स्त्री, (आ + हु + क्तिन् ।) देवोद्देशे मन्त्रो- च्चारणपूर्ब्बकोऽग्नौ हविर्निक्षेपः । तत्पर्य्यायः । देवयज्ञः २ होमः ३ होत्रं ४ वषट्कारः ५ । इति हेमचन्द्रः ॥ (यथा, रघौ १ । ५३ । “पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः” । धर्म्मात् मरुद्वत्यां जातः स्वनामख्यातो मरुद्भेदः । यथा हरिवंशे, -- “मरुद्वती मरुत्वन्तो देवानजनयत् सुतान् । नहुषं चाहुतिं चैव चारित्रं ब्रह्मपन्नगम्” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहुति¦ स्त्री आ + हु--क्तिन्। देवोद्देशेन मन्त्रेणाग्नौ हविः-क्षेपे।
“अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते” मनुः।
“वेत्य सौम्य! यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” छा॰ उ॰।
“प्रातराहुत्यां हुतायां पूर्ण्णाहुत्यन्ते वरदा-नम्” कात्या॰

२० ,

१ ,

२० ।
“जुहुयात्सर्पिराहुतीः” मनुः
“प्राणाद्याहुतिपञ्चकम्” स्मृतिः। आहूयते कर्मणिक्त।

२ आहूयमाने हवनीयद्रव्ये हविरादौ।
“पुनानं पवनो-द्धूतैर्धूमैराहुतिगन्धिभिः” रघुः।
“ब्रह्माहुतिहुतं यच्च” मनुः। [Page0905-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहुति¦ f. (-तिः)
1. Offering oblations with fire to the deities.
2. Any solemn rite accompanied with oblations. E. As the preceding, affix क्तिन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहुतिः [āhutiḥ], f.

Offering an oblation to a deity, any solemn rite accompanied with oblations; होतुराहुतिसाधनम् R.1.82.

An oblation offered to a deity.

आहुतिः [āhutiḥ], f. Calling, invoking, challenging.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहुति/ आ-हुति f. offering oblations with fire to the deities

आहुति/ आ-हुति f. any solemn rite accompanied with oblations RV. AV. TS. AitBr. S3Br. MBh. etc.

आहुति/ आ-हुति m. N. of a son of बभ्रुMBh. Hariv. VP.

आहुति/ आ-हुति f. calling , invoking [sometimes with this sense in the oldest Vedic texts , but See. the more correct form आ-हूति]

आहुति/ आ-हुति f. (for 1. आ-हुतिSee. आ-हु.)

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀHUTI : A Kṣatriya King. Śrī Kṛṣṇa defeated this King in the city called Jārūthī. (M.B., Vana Parva, Chapter 12, Verse 30).


_______________________________
*5th word in left half of page 87 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहुति स्त्री.
(आ + हु + क्तिन्, स्त्रियां क्तिन्, पा. 3.3.94) अगिन् में (करछुल भर घृत) की आहुति देने का कृत्य, आप.श्रौ.सू. 2.14.7; इसकी प्रक्रिया निमन्वत् बतलायी गई है ः एक पात्र में घृत लिया जाता है, गार्हपत्य पर पिघलाया जाता है, दो पवित्रों को उसमें डुबाकर एवं ऊपर उछालकर (उत्पवन) पवित्र किया जाता है। अध्वर्यु स्रुव से घृत को जूहू में भरता है। समिध् को पकड़ता है, आहवनीय के उत्तर की ओर भ्रमण करता है, आहवनीय के चारों ओर घास बिछाता है एवं इसमें समिधा को रखता है; अपने घुटनों पर झुककर करछुल में रखे हुए घृत को ‘स्वाहा’ का उच्चारण करते हुए अगिन् में उड़ेलता है; इसके बाद यजमान द्वारा उच्चारित एक मन्त्र आता है; यह दक्षिण में खड़े होकर हविस् से युक्त करछुल से भी, हि.ध. ii (2). 997 पूर्णाहुति करछुल भर घृत की आहुति है, (पा. 2.4.222.4.26), का.श्रौ.सू. (पुर्णस्रुचा, भाष्य); ‘जुहोति’, ‘होम’ भी देखें, आप.गृ.सू. 2.7।

"https://sa.wiktionary.org/w/index.php?title=आहुति&oldid=491651" इत्यस्माद् प्रतिप्राप्तम्