यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकाण्डः, पुं, (इक्षुवृक्षस्य काण्ड इव काण्डो यस्य ।) मुञ्जकः । शरमुञ्ज इति ख्यातः । इति शब्द- चन्द्रिका ॥ (यथा, रामायणे २ । ९१ । १५ । “अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम्” ।) काशतृणम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकाण्ड¦ पु॰ इक्षोः काण्डैव काण्डोऽस्य।

१ काशवृक्षे

२ मुञ्चतृणे (मुज) इक्षुः काण्डैव

३ इक्षुदण्डे च।
“क्षिप्तंपुरो न जगृहे मुहुरिक्षुकाण्डम्” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकाण्ड¦ m. (-ण्डः)
1. A species of sugar-cane, (Saccharum munja, Rox.) See मुञ्ज।
2. A sort of grass, (Kas,) (Saccharum spontaneum.)
3. The stem or cane of the Saccharum officinale, the sugar-cane. E. इक्षु and काण्ड a stem.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकाण्ड/ इक्षु--काण्ड n. the stem or cane of the Saccharum Officinale , the sugar-cane Sus3r. R.

इक्षुकाण्ड/ इक्षु--काण्ड m. N. of two different species of sugar-cane , Saccharum Munja Roxb. and Saccharum Spontaneum L.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकाण्ड न.
(इक्षोः काण्डम्) ईख (गन्ने) का पोर, आप.श्रौ.सू. 8.4.1।

"https://sa.wiktionary.org/w/index.php?title=इक्षुकाण्ड&oldid=491674" इत्यस्माद् प्रतिप्राप्तम्