यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुदा¦ स्त्री इक्षुमिक्षुरसास्वादं ददाति जलेन दा--क। इक्षुरसतुल्यजलवाहिनि नदीभेदे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुदा/ इक्षु--दा f. N. of a river

इक्षुदा/ इक्षु--दा f. See. इक्षुला, इक्षुमालिनी, इक्षु-मालवी.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. from Mahendra hills. M. ११४. ३१.

"https://sa.wiktionary.org/w/index.php?title=इक्षुदा&oldid=426274" इत्यस्माद् प्रतिप्राप्तम्