यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरकः, पुं, (इक्षुर + स्वार्थे + क ।) कोकिलाक्ष- वृक्षः । स्थूलशरः । काशतृणं । इति राजनिर्घण्टः । (“स्वयङ्गुप्तेक्षुरकयोः फलचूर्णं सशर्करम् । धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत्” ॥ इति सुश्रुतः ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरक¦ m. (-कः)
1. Saccharum spontaneum.
2. Barleria longifolia: see the preceding, कन् being added.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरक m. Capparis Spinosa

इक्षुरक m. Saccharum Spontaneum L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुरक&oldid=223698" इत्यस्माद् प्रतिप्राप्तम्