यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुवाटिका, स्त्री, पुण्ड्रकः । इति राजनिर्घण्टः । पुडि आक् इति भाषा ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुवाटिका¦ f. (-का) A kind of sugar-cane, common yellow cane; also इक्षुवाटी; see पुण्ड्र।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुवाटिका/ इक्षु--वाटिका f. Saccharum Officinarum (the common yellow cane) L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुवाटिका&oldid=491698" इत्यस्माद् प्रतिप्राप्तम्