यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुशाकिनम्, क्ली, (इक्षोर्भवनं क्षेत्रं वा । इक्षु + शाकिन ।) इक्षुक्षेत्रं । इति व्याकरणम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुशाकिन¦ n. (-नं) A field of sugar-cane. E. इक्षु and शाकिन a field in this compound.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुशाकिन/ इक्षु--शाकिन n. a field of sugar-cane L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुशाकिन&oldid=223748" इत्यस्माद् प्रतिप्राप्तम्