यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गुदः, पुं (इङ्गं द्यति अवखण्डयतीति । इङ्ग + दो + क । अस्य उक् ।) इङ्गुदीवृक्षः । इत्यमर- भरतौ ॥ (“इङ्गुदन्तिक्तमधुरं स्निग्धोष्णं कफवातजित्” । इति चरकः ॥ ० ॥ विशेघोऽन्यश्चेङ्गुदीशब्दे ज्ञेयः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गुद¦ पु॰ इङ्गुः रोगस्तम् द्यति दो--क।

१ तापसतरौ
“इङ्गुदः कुष्ठभूतादिग्रहब्रणविषक्रमीन्। हन्त्यु-ष्णः श्वित्रशूलघ्नस्तिक्तकः कटुपाकवान्” भाव॰ प्र॰। गौरा॰ङीष् इङ्गुदीत्यप्यत्र स्त्री।
“ताइङ्गुदीस्नेहकृतप्रदीपम्” रघुःतस्याःफलम् अण् प्लक्षादि॰ न लुक्। ऐङ्गुदं तत्फले न॰। अस्याः पर्य्यायद्वारा लक्षणं दर्श्यते। हिङ्गुपत्रता विष-हारिता वातनाशकता तैलफलत्वम् तीक्ष्णकण्टकता पूति-गन्धिता क्रोष्टुफलत्वम्।

२ ज्योतिष्मतीवृक्षे पु॰ रत्नमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गुद¦ mf. (-दः-दी) The name of a plant, commonly Ingua E. इङ्गु going, and द what gives; the pen. अ is changed to उ and the fem. affix is ङीष्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गुदः [iṅgudḥ] दी [dī] इङ्गुलः [iṅgulḥ], दी इङ्गुलः N. of a medicinal tree, Terminalia Catappa (Mar. हिंगणबेट); इङ्गुदीपादपः सो$ यम् U.1.21; प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः Ś.1.14. -दम् the nut of the tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गुद mf( ई). the medicinal tree Terminalia Catappa (in Bengal confounded with Putranjiva Roxburghii Wall.) MBh. R. Sus3r. S3ak. Ragh.

इङ्गुद n. the nut of the tree Terminalia Catappa MBh.

"https://sa.wiktionary.org/w/index.php?title=इङ्गुद&oldid=491713" इत्यस्माद् प्रतिप्राप्तम्