यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्ग्य [iṅgya], pot. p.

Movable from its place.

(In the Prātiśākhyas) A term for those words or parts of a compound which in certain grammatical operations may be separated from the preceding parts; a word which in the Pada-Pāṭha is divided by the Avagraha.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्ग्य mfn. movable from its place (in the प्रातिशाख्यs a term for those words or rather parts of a compound word which in certain grammatical operations may be separated from the preceding part) , a word which in the पद-पाठis divided by the अवग्रहor mark of tmesis RPra1t. APra1t.

"https://sa.wiktionary.org/w/index.php?title=इङ्ग्य&oldid=223840" इत्यस्माद् प्रतिप्राप्तम्