यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छाकृत¦ त्रि॰ इच्छया कृतः।
“कामकृते।

१ अशीतिभागोवृद्धिः स्यात्” इत्युक्तातिक्रमेण अधमर्णेन यथेष्टं कृतायां

२ वृद्धौ स्त्री
“वृद्धेर्वृद्धिश्चक्रवृद्धिः प्रतिमासन्तु कालिकी। इच्छाकृता कामकृता कायिका कायकर्म्मणा” आह्नि॰त॰ याज्ञ्यवचनत्वेन धृतम्। मिताक्षरायां तु नैत-द्वचनं दृश्यते। तत्र कारिता वृद्धिर्नारदवचनेन दर्शि-ता
“वृद्धिः सा कारिता नाम यर्णिकेन स्वयंकृतेति”

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छाकृत/ इच्छा--कृत mfn. done at pleasure.

"https://sa.wiktionary.org/w/index.php?title=इच्छाकृत&oldid=491720" इत्यस्माद् प्रतिप्राप्तम्