यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इट गत्यां । (भ्वादिं-परं-सकं-सेट् ।) इति कवि- कल्पद्रुमः ॥ एटति । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इट¦ गतौ भ्वादि॰ पर॰ सक॰ सेट्। एटति ऐटीत्। इयेठ ईटतुः
“त्वं त्यमिटतो रथमिन्द्रप्रावः सुतावतः” ऋ॰

१० ,

१७

१ ,

१ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इट¦ r. 1st cl. (एटति) To go, to go to or towards.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इटः [iṭḥ], Ved.

Cane or grass; अथो इट इव हायनोप द्राह्यवीरहा Av.6.14.3.

A mat, a web made of cane or grass.-Comp. -सूनम् a mat (Ved).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इट m. a kind of reed or grass

इट m. a texture woven from it , a mat AV. vi , 14 , 3 ; ix , 3 , 18

इट m. N. of a ऋषि(author of RV. x , 171 ) RAnukr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Iṭa.--This word occurs twice in the Atharvaveda. in the first passage[१] it seems to denote a bulrush of the sort that dies in a year; in the second[२] it refers to the reed work of the house.

2. Iṭa appears as a Ṛṣi and a protégé of Indra in one hymn of the Rigveda.[३] Roth,[४] however, thinks that the word is really part of a verb (iṭ) meaning ‘to err, wander’ (cp. aṭ), and that the name is a mere misunderstanding. It is already so regarded in the Anukramaṇī, but not apparently in the Bṛhaddevatā.[५]

  1. vi. 14, 3. Cf. iv. 19, 1;
    Bloomfield, Hymns of the Atharvaveda, 464.
  2. ix. 3, 18. Cf. Pischel, Zeitschrift der Deutschen Morgenlāndischen Gesellschaft, 35, 718.
  3. x. 171, 1.
  4. St. Petersburg Dictionary, s.v.
  5. viii. 73. Cf. Ludwig, Translation of the Rigveda, 3, 133.
"https://sa.wiktionary.org/w/index.php?title=इट&oldid=491734" इत्यस्माद् प्रतिप्राप्तम्