यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इटसून¦ न॰ इट--क इटं सूनं शूनं श्वि--क्त पृ॰ शस्य सः। शाखामये कटे।
“वैतसे इठसून उत्तरतोऽश्वस्यावद्यन्ति” शत॰ व्रा॰

१३ ,

२ ,

२ ,

१९ ,
“इटसूने शाखामये कटे” भा॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इटसून/ इट--सून n. a texture formed of reed , a mat S3Br.

"https://sa.wiktionary.org/w/index.php?title=इटसून&oldid=491735" इत्यस्माद् प्रतिप्राप्तम्