यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इट्चरः, पुं, (एषणमिति इट् । इष् + क्विप् । तेन चरति इति । इष् + चर् + अच् ।) षण्डः । इत्य- मरः ॥ षा~ड इति भाषा ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इट्चरः [iṭcarḥ], [इषा कामेन चरति] A bull or steer allowed to go at liberty.

"https://sa.wiktionary.org/w/index.php?title=इट्चरः&oldid=223960" इत्यस्माद् प्रतिप्राप्तम्