यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडा, स्त्री, (इल् + क + टाप् ।) बुधग्रहभार्य्या । सा इक्ष्वाकुराजकन्या । (यथा हरिवंशे, -- “तत्र दिव्याम्बरधरा दिव्याभरणभूषिता । दिव्यसंहनना चैव इडा जज्ञे इति श्रुतिः” ॥) गौः । (यथा, भारते, -- “इडाज्यहोमाहुतिभिर्मन्त्रशिक्षाविशारदैः” ।) वचनं । (देवीभेदः । यथा, हरिवंशे, -- ‘श्रुतिःप्रीतिरिडाकान्तिःशान्तिःपुष्टिःक्रिया तथा’ ।) पृथ्वी । इति मेदिनी ॥ (यथा, महाभारते, घोषयात्रापर्ब्बणि २३५ । १० । “पतत्रिसङ्घैः स जघन्यरात्रे प्रबोध्यते नूनमिडातलस्थः” ।) स्वर्गः । शरीरस्य वामभागस्था नाडी । इति हेमचन्द्रः ॥ (तथा च षट्चक्रभेदे २ श्लोके । “मेरोर्वाह्यप्रदेशे शशिमिहिरशिरे सव्यदक्षे निषण्णे, मध्ये नाडी सुषुम्ना त्रितयगुणमयी चन्द्र- सूर्य्याग्निरूपा” । “मेरोर्मेरुदण्डस्य वाह्यप्रदेशे वहिर्भागे सव्यदक्षे वामदक्षिणे पार्श्वे शशिमिहिरशिरे चन्द्रसूर्य्या- त्मिके नाड्यौ इडापिङ्गलानाडीद्वयमितिफलि- तार्थः । निषण्णे वर्त्तेते” । ज्ञानसङ्कलनीतन्त्रे । ८ । “इडा नाम सैव गङ्गा यमुना पिङ्गला स्मृता । गङ्गायमुनयोर्मध्ये सुषुम्ना च सरस्वती ॥ एतासां सङ्गमो यत्र त्रिवेणी सा प्रकीर्त्तिता । तत्र स्नातः सदा योगी सर्व्वपापैः प्रमुच्यते” ॥ इयन्तु सकामकर्म्मानुष्ठायिजीवानां पुंनरावर्त्ति- कारिणी धूममार्गा पितृयानरूपिणी । अनयोरिडापिङ्गलयोर्मध्ये गता सुषुम्नैव ब्रह्म- नाडी यस्यां नाड्यां इदं सर्व्वं विश्वं प्रतिष्ठितम् । यथा उत्तरगीतायाम् । २ अध्याये । “इडा च वामनिःश्वासः सोममण्डलगोचरा । पितृयानमितिज्ञेया वाममाश्रित्य तिष्ठति ॥ १२ ॥ गुदस्य पृष्ठभागेऽस्मिन् वीणादण्डस्य देहभृत् । दीर्घास्थि मूद्ध्निर्पर्य्यन्तं ब्रह्मदण्डेति कथ्यते ॥ १३ ॥ तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः ॥ १४ ॥ इडा पिङ्गलयोर्मध्ये सुषुम्ना सूक्ष्मरूपिणी ॥ सर्व्वं प्रतिष्ठितं यस्यां सर्व्वगं सर्व्वतोमुखम्” ॥ १५ ॥ परं आसामिडादीनां नाडीनां शोधनमकुर्व्वन् योगी कदाप्यात्मप्रसादं लब्धुं नार्हति तथा च भगवच्छङ्करोक्तयोगशास्त्रे । “ईप्सितानि समभ्यस्य वाञ्छितानि यथाविधि । प्राणायामं ततो गार्गि जितासनगतोऽभ्यसेत् ॥ मृदासने कुशान् सम्यक् आस्तीर्य्यामृतमेव च । लम्बोदरञ्च सम्पूज्य फलमोदकभक्षणैः ॥ तदासने सुखासीनः सव्ये न्यस्येतरं करम् । समग्रीवशिराः सम्यक् संवृतास्यः सुनिश्चलः । प्राङ्मुखोदङ्मुखोवापि नासाग्रन्यस्तलोचनः ॥ अतिभुक्तमभुक्तञ्च वर्ज्जयित्वा प्रयत्नतः । नाडीसंशोध्रनं कुर्य्यात् उक्तमार्गेण यत्नतः ॥ वृथा क्लेशो भवेत्तस्य तच्छोधनमकुर्व्वतः । नासाग्रे शशभृद्वीजं चन्द्रातपवितानितम् ॥ सप्तमस्य तु वर्गस्य चतुर्थं वर्गसंयुतम् । विश्वमध्यस्थमालोक्य नासाग्रे चक्षुषी उभे ॥ इडया पूरयेद्वायुं वाह्यं ह्वादशमात्रकैः । ततोऽग्निं पूर्ब्बवद्ध्यायेत् स्फुरज्ज्वालावलीयुतम् । रुषष्ठं विन्दुसंयुक्तं शिखिमण्डलसंस्थितम् ॥ ध्यायेद्विरेचयेद्वायुं मन्दं पिङ्गलया पुनः । पुनः पिङ्गलयापूर्य्य घ्राणं दक्षिणतः सुधीः ॥ तद्वद्विरेचयेद् वायुमिडया तु शनैः शनैः । त्रिचतुर्वत्सरञ्चापि त्रिचतुर्मासमेव च । गुरुणोक्तप्रकारेण रहस्येवं समभ्यसेत्” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडा स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

3।3।42।2।2

दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः। सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

इडा स्त्री।

गौः

समानार्थक:माहेयी,सौरभेयी,गो,उस्रा,मातृ,शृङ्गिणी,अर्जुनी,अघ्न्या,रोहिणी,इडा,इला,सुरभि,बहुला

3।3।42।2।2

दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः। सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥

अवयव : क्षीरशयः

पति : वृषभः

स्वामी : गवां_स्वामिः

वृत्तिवान् : गोपालः

 : श्रेष्ठा_गौः, गोभेदः, द्विवर्षा_गौः, एकवर्षा_गौः, चतुर्वर्षा_गौः, त्रिवर्षा_गौः, वन्ध्या_गौः, अकस्मात्_पतितगर्भा_गौः, कृतमैथुना_गौः, वृषयोगेन_गर्भपातिनी, गर्भग्रहणयोग्या_गौः, प्रथमं_गर्भं_धृतवती_गौः, अकोपजा_गौः, बहुप्रसूता_गौः, दीर्घकालेन_प्रसूता_गौः, नूतनप्रसूता_गौः, सुशीला_गौः, स्थूलस्तनी_गौः, द्रोणप्रिमितदुग्धमात्रा_गौः, बन्धनस्थिता_गौः, प्रतिवर्षं_प्रसवित्री_गौः, अजातशृङ्गगौः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

इडा स्त्री।

वचनम्

समानार्थक:व्याहार,उक्ति,लपित,भाषित,वचन,वचस्,गो,इडा,इला,इरा

3।3।42।2।2

दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः। सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥

 : शपथः, द्विरुक्तिः, अप्रियवचः, भयदर्शकवाक्यम्, सनिन्दाभाषणम्, परस्त्रीनिमित्तं_पुंसः_परपुरुषनिमित्तं_स्त्रियाश्च_आक्रोशनम्, सम्भाषणम्, प्रयोजनशून्योन्मत्तादिवचनम्, बहुभाषणम्, अनुशोचनोक्तिः, अन्योन्यविरुद्धवचनम्, परस्परभाषणम्, शोभनवचनम्, गोपनकारिवचनम्, शापवचनम्, प्रेम्णा_मिथ्याभाषणम्, सन्देशवचनम्, अकल्याणवचनम्, शुभवचनम्, सान्त्वनवचनम्, युक्त्यामिलितवचनम्, कर्कशवचनम्, अश्लीलवचनम्, प्रियसत्यवचनम्, विरुद्धार्थवचनम्, अशक्त्यादिना_सम्पूर्णोच्चारितम्, शीघ्रोच्चारितवचः, श्लेष्मनिर्गमसहितवचनम्, निन्दावचनम्, मिथ्यावचनम्, स्पष्टवचनम्, अप्रकटवचनम्, असत्यवचनम्, सत्यवचनम्, अवध्यब्राह्मणादेर्दोषोक्तिः, पटुवचनम्, साकल्यवचनम्, आसङ्गवचनम्, आक्रोशनम्, जनवादः, वल्गुवाक्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडा(ला)¦ स्त्री इल--अच् वा लस्य डत्वम्।

१ गवि,

२ वाचि,

३ भूमौ
“प्रबुध्यते नूनमिडातलस्थः भा॰ व॰

२३

५ अ॰।
“इला पिन्वते विश्वदानीम्” ऋ॰

४ ,

५०

०८ ,
“इला[Page0920-b+ 38] भूमिः” भा॰। इल + गतौ करणे घञर्थे क। देहस्थे

४ नाडीभेदे।
“इडा च पिङ्गला चैव सुथुस्णा च सरस्वतीअलम्बूषा कुहूश्चैवं शङ्खिनी चित्रिणी तथा। विश्वो-दरी विश्वमुखी व्याप्त्याह्येताश्चतुर्दश” इति तन्त्रोक्तासु प्रधा-नासु चतुर्दशसु नाडीषुतिस्रः प्रधानाः तथा हि।
“शिराःशतानि सप्तैव” या॰
“शिराः नाभिसंबद्धाश्चत्वारिंशत्वातपित्तश्लेष्मवाहिन्यः सकलकलेवरव्यापिन्योनानाशाखाःसत्यः सप्त शतानि भवन्तीति” मिता॰।
“सप्त शिराशतानि,सुश्रु॰। तेन देहमध्ये सप्त शतानि नाड्यः तन्मध्ये एता-श्चतुर्दश प्रधानतयोक्ताः। तासु मध्येऽपि तिस्रः प्रधानाःदेहस्थनाडीरुपक्रम्य। शारदा॰
“नाड्यस्तत्र समुद्भूतामुख्या-स्तिस्रः समीरिताः। इडा वामे स्थिता नाडी पिङ्गलादक्षिणे मता। तयोर्मध्यगता नाडी सुषुस्णा च समा-हिता। पादाङ्गुष्ठद्वयं याता शिखाभ्यां शिरसा पुनः। ब्रह्मस्थानं समापन्ना सोमसूर्य्याग्निरूपिणी। तस्या मध्यगतानाडी चित्राख्या योगिवल्लभा। ब्रह्मरन्धं विदुस्तत्र पद्म-सूत्रनिभं परम्। इडायां सञ्चरेच्चन्द्रः पिङ्गलायां दिवा-करः। ज्ञातौ योगनिदानज्ञैः सुषुस्णायां तु तावुभौ” तत्-स्थानमुक्त्वा कार्य्यमाह
“इडयाकर्षयेद्वायु बाह्यं षोडशमा-त्रया। धारयेत्पूरित योगी चतुःषष्ट्या तु मात्रया। सुषु-सणामध्यगं सम्यक् द्वात्रिंशन्मात्रया शनैः। नाड्या पिङ्गलयाचैनं रेचयेद्योगवित्तमः। प्रणायाममिमं प्राहुर्योगशास्त्र-विशारदाः”

२५ पटले।
“पिङ्गलायां स्थिता ह्रस्वा इडायांसङ्गताः परे (दीर्घाः)। सुषुष्णामध्यगा ज्ञेयाश्चत्वारोये नपुंसका” शार॰

५ प॰। दीर्घादिरयमित्येके।

५ हवि-रन्ने च
“यजमानपञ्चमा इडां भक्षयन्ति” श्रुतिः। डस्यलत्वे प्यत्रैव
“इडां नोमित्रावरुणोत वृष्टिम्” ऋ॰

७ ,

६४ ,


“इडामन्नम्” भा॰
“घृतैर्गव्यूतिमुक्षतमिलाभिः” ऋ॰

७ ,

६४ ,

४ ।
“इडाभिरन्नैः” भा॰।

६ देवीभेदे
“श्रुतिः प्रीति-रिडा कान्तिः, शान्तिः पुष्टिःक्रिया तथा। शिष्टाश्च देव्यः” इत्युपक्रम्य।
“उपतस्थुर्महासत्त्वं बलिमिन्द्र महारथम्” हरिवं॰

२५

६ अ॰
“इडा देवी भारती विश्वतूर्त्तिः” ऋ॰

५ ,

२ ,

८ ।
“अभि न इडायूथस्य माता” ऋ॰

५ ,

४१ ,

१९ ।
“इलागोरूपधरा मनोः पुत्री माध्यमिकी वाक् वेति” भा॰। बुधस्य जायायां पुरूरवसो मातार पश्चात्मनु-पुत्रत्वे सुद्युम्नतया ख्यातायां मित्रावरुणयोरंशजातायांकन्यायाञ्च तत्कथा हरिवं॰
“अकरोत् पुत्त्रकामस्तुमनुरिष्टिं प्रजापतिः। मित्रावरुणयोस्तात पूर्व्वमेव[Page0921-a+ 38] विशाम्पते!। अनुत्पन्नेषु नवसु पुत्रेष्वेषु तु भारत!। तस्यान्तु वर्त्तमानायामिष्ट्यां भरतसत्तम!। मित्रावरुण-योरशे मनुराहुतिमाजुहोत्। आहुत्यां हूयमानायांदेवगन्धर्वमानवाः। तुष्टिञ्च परमां जग्मुर्मुनयश्च तपो-धनाः। अहोऽस्य तपसो वीर्य्यमहो श्रुतमहोऽद्भुतम्। तत्रदिव्याम्बरधरादिव्याभरणभूषिता। दिव्यसंहनना चैवइडा जज्ञे इति श्रुतिः। तामिलेत्येव होवाच मनुर्द्दण्ड-धरस्तदा। अनुगच्छस्वमां भद्रे तमिला प्रत्युवाच ह। धर्म-युक्तमिदं वाक्यं पुत्त्रकामं प्रजापतिम्। इडोवाच। मित्रावरुणयोरंशे जाताऽस्मि वदतांवर!। तयोः सकाशंयास्यामि न मां धर्मो हतोऽबधीत्। सैवमुक्त्वा मनुंदेव मित्रावरुणयोरिला। गत्वाऽन्तिकं वरारोहा प्राञ्जलि-र्वाक्यमव्रवीत्। अंशेऽस्मिन् युवयोर्जाता देवौ! किंकरवाणि वाम्। मनुना चाहमुक्ता वै अनुगच्छस्वमामिति। तां तथा वादिनीं साध्वीमिलां धर्मपरायणाम्। मित्रश्च वरुणश्चोभावूचतुर्यन्निबोध तत्। अनेनतव धर्म्मेण प्रश्रयेण दमेन च। सत्येन चैवं सुश्रोणि। प्रीतौस्वो वरवर्णिनि!। आवयोस्त्वं महाभागे ख्यातिं कन्येतियास्यसि। मनोर्वंशकरः पुत्त्रस्त्वमेव च भविष्यसि। सुद्युम्नइति विख्यातस्त्रिषु लोकेषु शोभने। जगत्प्रियो धर्म्म-शोलो मनीर्वंशविवर्द्धनः। निवृत्ता सा तु तच्छ्रुत्वा ग-च्छन्ती पितुरन्तिकम्। बुधेनान्तरमासाद्य मैथुनायोपम-न्त्रिता। सोमपुत्त्राद्बुधाद्राजस्तस्यां जज्ञे पुरूरवाः। जनयित्वा सुत सा तमिला सुद्युम्नतां गता”।

८ दुर्गायाञ्च
“आचार्य्यां मदिरां चण्डींमिलां मलयवासि-नीम्” हरिवं॰

१७

८ अ॰ दुर्गास्तवः। इडैव स्वार्थेकन् तत्रार्थे

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडा¦ f. (-डा)
1. The wife of BUDDHA, daughter of IKSHAKU.
2. The earth.
3. A cow.
4. Speed.
5. A tubular vessel, one of the principal channels of the vital spirit, that which is on the right side of the body.
6. Heaven.
7. The goddess of speech. E. इल् to direct or send, क affix, and टाप् fem. ल and ड are interchangeable: see इला।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडा [iḍā] ला [lā], ला [इल्-अच्, वा लस्य डत्वम्]

The earth; प्रवुध्यते नूनमिडातलस्थः Mb.

Speech.

An offering, libation (coming between प्रयाज and अनुयाज); अग्निश्चते योनिरिडा च देहः Mb.3.114.28.

Refreshing draught.

(Hence) Food.

(Fig.) Stream or flow of praise or worship personified as the goddess of sacred speech; इडोपहूताः क्रोशन्ति कुञ्जरास्त्वङ्कुशेरिताः Mb.12.98.26.

Libation and offering of milk.

A cow. इडेरन्ते &c. ŚB. on MS. 1.3.49.

N. of a goddess, daughter of Manu. (She is the wife of Budha and mother of Purūravas; she is also called मैत्रावरुणी as the daughter of मित्र and वरुण).

N. of Durgā

Heaven.

A tubular vessel (नाडीभेद), (being in the right side of the body).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडा f. or (in ऋग्- वेद) इLआ, (not to be confounded with the inst. case of इड्above ) , refreshing draught , refreshment , animation , recreation , comfort , vital spirit RV. AV. AitBr.

इडा f. offering , libation (especially a holy libation , offered between the प्र-यागand अनु-याग, and consisting of four preparations of milk , poured into a vessel containing water , and then partially drunk by the priest and sacrificers ; personified in the cow , the symbol of feeding , and nourishment) S3Br. i , 8 , 1 , 1 , etc. AitBr. Ka1tyS3r. Kaus3.

इडा f. (metaphorically See. इद्) , stream or flow of praise and worship (personified as the goddess of sacred speech and action , invoked together with अदितिand other deities , but especially in the आप्रीhymns together with सरस्वतीand महीor भारती) RV. AV. VS. etc. Page164,3

इडा f. the earth , food Sa1y.

इडा f. a cow

इडा f. the goddess इडाor इLआ(daughter of मनुor of man thinking on and worshipping the gods ; she is the wife of बुधand mother of पुरू-रवस्; in another aspect she is called मैत्रावरुणिas daughter of मित्र- वरुण, two gods who were objects of the highest and most spiritual devotion)

इडा f. N. of दुर्गा

इडा f. of a daughter of दक्षand wife of कश्यप

इडा f. of a wife of वसुदेवand of the रुद्रऋत-ध्वज

इडा f. speech BhP.

इडा f. heaven L.

इडा f. earth MBh.

इडा f. a particular artery on the left side of the body

इडा f. a tubular vessel (one of the principal channels of the vital spirit , that which is on the right side of the body) L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see इला। Br. III. ६०. ११; वा. ८५. 7.
(II)--a शक्ति of मारुत. Br. IV. ३३. ७०. [page१-185+ ३८]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


IḌĀ I : Daughter of Vāyu (wind-god). Iḍā had a son Utkala by Dhruva.

IḌĀ II. Daughter of Manu. In Taittirīya Brāhmaṇa, we find the following reference to this Iḍā:--

Once Manu came to know that Devas and Asuras had performed an Agnyādhāna (consecration of the fire). To ascertain whether it was deposited at the proper time, Manu sent Iḍā to them. Iḍā found that both parties had followed the wrong method, She said to Manu:--“Your yajña (Agnyādhāna) should not be as ineffectual as that of the Devas and Asuras. Therefore I myself shall deposit the Trividhāgnis (the three Agnis which are to be set in the proper place) at the proper place.” Manu agreed and began his yāga. As a result of it the Devas attained plenty and prosperity.

Once when Iḍā was in the presence of Manu. the Devas invited her openly and the Asuras invited her covertly. Since Iḍā accepted the invitation of the Devas, all creatures abandoned the Asuras and joined the party of Devas. (Taittirīya Saṁhitā).


_______________________________
*9th word in left half of page 316 (+offset) in original book.

IḌĀ II : Daughter of Manu. In Taittirīya Brāhmaṇa, we find the following reference to this Iḍā:--

Once Manu came to know that Devas and Asuras had performed an Agnyādhāna (consecration of the fire). To ascertain whether it was deposited at the proper time, Manu sent Iḍā to them. Iḍā found that both parties had followed the wrong method, She said to Manu:--“Your yajña (Agnyādhāna) should not be as ineffectual as that of the Devas and Asuras. Therefore I myself shall deposit the Trividhāgnis (the three Agnis which are to be set in the proper place) at the proper place.” Manu agreed and began his yāga. As a result of it the Devas attained plenty and prosperity.

Once when Iḍā was in the presence of Manu. the Devas invited her openly and the Asuras invited her covertly. Since Iḍā accepted the invitation of the Devas, all creatures abandoned the Asuras and joined the party of Devas. (Taittirīya Saṁhitā).

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडा स्त्री.
हर्विद्रव्य (में) से 4 अथवा 5 बार काटा गया भाग। इस पर घी डाला जाता है और यज्ञ के सभी प्रतिभागियों द्वारा एक साथ उपयुक्त होता है (खाया जाता है), आप.श्रौ.सू. 3.1.1; श्रौ.प.नि; पृ. 8.52; हुतहविःशेषादवदाय इडापात्रे स्थास्यमाना हविर्भाग इत्युच्यते; द्रवाहुति देना (विशेषतः प्रयाज एवं अनुयाज के मध्य एक पवित्र द्रवाहुति दी जाती है, एवं दुग्ध के पाँच तैयारियों वाले जल से युक्त एक पात्र में उड़ेल दी जाती है और तब आंशिकरूप से ऋत्विजों एवं यजमानों द्वारा इसका पान किया जाता है); पवित्र वाक् (वाणी) एवं कर्म की अभिमानिनी देवी के रूप में गौ में मानवीकृत, अदिति एवं अन्य देवताओं संग- संग आहूत, किन्तु विशेषतः ‘आप्री’ में सरस्वती एवं मही या मनुपुत्री भारती के साथ, दक्ष की पुत्री मैत्रावारुणी एवं कश्यप की पत्नी (के साथ) शरीर के भाग में एक विशिष्ट धमनी (नाड़ी); नलिकाकार पात्र (प्राणाधार आत्मा के प्रमुख सञ्चरण-मार्गों में एक, जिसकी स्थिति शरीर के दाहिने भाग में रहती है), मो.वि.; एक (साम) गायन के अन्त (निधन) का नाम एवं रूप, निदा.सू. 9.1.31; देखें- श्रौ.को. 11.2०7। इडाचमस (इडायाः चमसः) इडा के लिए एक पात्र = इडापात्र = ० पात्री।

"https://sa.wiktionary.org/w/index.php?title=इडा&oldid=491740" इत्यस्माद् प्रतिप्राप्तम्