यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडाभक्ष पु.
(इडायाः भक्षः भक्षणमित्यर्थः) इडा-शेष (इडा के अवभिष्ट भाग) का भक्षण, आप.श्रौ.सू. 4.1०.5.7।

"https://sa.wiktionary.org/w/index.php?title=इडाभक्ष&oldid=477278" इत्यस्माद् प्रतिप्राप्तम्