यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इड्(ल)¦ स्त्री इल--क्विप् बा लस्य ड।

१ हविषि अन्ने
“होतारमिलः प्रथमं यतध्यै” ऋ॰

३ ,

४ ,

३ ,
“इडो हवीरूपाण्य-न्नानि” भा॰
“इडस्पतिर्मघवा दस्मवर्चाः” ऋ॰

६ ,

५८ ,

४ ,
“इडः अन्नस्य पतिः” भा॰

२ भूमौ
“इन्द्रपानमूर्मिमकृण्वतेडः” ऋ॰

७ ,

४७ ,

१ ,
“इडैडाया भूमेः” भा॰ ईड्यतेईड--क्विप् पृ॰।

३ अन्ने

४ वर्षर्त्तौ

५ प्रजासु दर्शपौर्ण्णमासा-ङ्गेषु पञ्चसु प्रयाजेषु तृतीये

६ प्रयाजे च। प्रयाजाश्च
“समिधो यजति तनूनपातं यजति इडो यजति बर्हिर्यजतिस्वाहाकारं यजतीति” श्रुत्युक्ताः पञ्च। तेषां प्रयाजत्व-निर्वचनपूर्बकं पञ्चानामृतुरूपत्वमुक्तम् यथा
“ऋतवोह वै प्रयाजाः तस्मात् पञ्च भवन्ति पञ्च ऋतव” इत्युपक्रम्य
“ततो देवा अर्चन्तः श्राम्यन्तश्चेरुस्तएतान् प्रया-जान् ददृशुस्तैरयजन्त ते ऋतून् संवत्सरं प्रायजन्नृतुभ्यः[Page0919-b+ 38] संवत्सरात् सपत्नानन्तरायंस्तस्मात् प्रजया प्रजया ह वैनामैतत् यत् प्रयाजाः इति तथो एवैष एतैरृतून् संव-त्सरं प्रजयत्युतुभ्यः संवत्सरात् सपत्नानन्तरेति तस्मात्प्रयाजैर्यजते” इति प्रयाजनिर्बचनेन ऋतुरूपत्वमेषामभिधाय समिदादीनां वसन्ततादिरूपत्वमुक्तं तत्रैव यथा
“समिधो यजति तद्वसन्तं, समिन्धे स वसन्तः समिद्वोऽन्या-नृतून् समिन्धे ऋतवः समिद्धाः प्रजाश्च प्रजनयन्त्योषधीश्चपचन्ति तद्वेव खलु सर्वानृतून्निराहाऽथ यजयजेत्येवोत्तरानाहाऽजामितायैजामिह कुर्य्याद्यत्तनूनपातं यजेडोयजेति व्रूयात्तस्माद्यज यजेत्येवोत्तरानाह, स वै समिधोयजति। वसन्तो वै समिद्वसन्तमेव तद्देवा अवृञ्जत वसन्तात्सपत्रानन्तरायन् वसन्तं वेष एतद्वृङ्क्ते वसन्तात् सपत्नान-न्तरेति तस्मात् समिधो यजति। अथ ततूनपातं यज-ति। ग्रीष्मो वै तनूनपाद्ग्रीष्मो ह्यासां प्रजानां तनूस्तपतिग्रीष्ममेव तद्देवा अवृञ्जत ग्रीष्मात् सपत्नानन्तरायन् ग्रीष्मे-वेष एतद्वृङ्क्ते ग्रीष्मात् सपत्नानन्तरेति तस्मात्तनूनपातंयजति। अथेडो यजति। वर्ष वाइड इति हि वर्षाइडो यदिदं क्षुद्रं सरीसृपं ग्रीष्महेमन्ताभ्यां नित्यक्तभवति तद्वर्षा ईडितमिवान्नमिच्छमानं चरति तस्माद्वर्षाइडो, वर्षा एव तद्देवा अवृञ्जत वर्षाभ्यः सपत्नानन्तरायन्वर्षा उएवैष एतद्वृङ्क्ते वर्षाभ्यः सपत्नानन्तरेति त-स्मादिडी यजति। अथ बर्हिर्यजति। शरद्वै बर्हिरितिहि शरद्बर्हिर्या इमा ओषधयो ग्रीष्महेमन्ताभ्यां नि-त्यक्ता भवन्ति ता वर्षा वर्धन्ते ताः शरदि बर्हिषो रूपंप्रस्तीर्णाः शेरे तस्माच्छरद्बर्हिः शरद मेव तद्देवा अवृञ्जतशरदः सपत्नानन्तरायञ्छरदं वेष एतद्वृङ्क्ते शरदः सपत्ना-नन्तरेति तस्माद्बर्हिर्यजति। अथ स्वाहास्वाहेति यजति। अन्तो वैष यज्ञस्य स्वाहाकारोऽन्त ऋतूनां हेमन्तो वसन्ताद्धिपरार्द्धोऽन्तेनैव तदन्तं देवा अवृञ्जतान्तेनान्तात् सपत्नानन्त-रायन्नन्तेनो एवेष एतदन्तं वृङ्क्तेऽन्तेनान्तात् सपत्नानन्तरेतितस्मात् स्वाहास्वाहेति यजति” शत॰ ब्रा॰

१ ,

५ ,

३ ,

११ । समि-दादीनां निरुक्त्यन्तरं प्रदर्श्य प्रजारूपत्वमिडस्तत्रोक्तंयथा
“स वै समिधो यजति। प्राणा वै समिधः प्रा-णानेवैतत् समिन्धे प्राणैर्ह्ययं पुरुषः समिद्धस्तस्मादभिमृ-शेति ब्रूयाद्यद्युपतापी स्यात्स यद्युष्णः स्यादेव तावच्छंसेतसमिद्धो हि स तावद्भवति यद्यु शीतः स्यान्नाशंसेत। तत्प्राणानेयास्मिन्नेतद्दधाति तस्मात् समिधो यजति। अथ तनूनपातं यजति। रेतोवै तनूनपाद्रेत एवैतत्सिञ्चति[Page0920-a+ 38] तस्मात्तनूनपातं यजति। अथेडो यजति प्रजावा इडोयदा वै रेतः सिक्तं प्रजायतेऽथ तदीडितमिवान्नमि-च्छमानं चरति तत् प्रेवैतज्जनयति तस्मादिडो यजति। अथ बर्हिर्यजति। भूमा वै बर्हिर्मूमानमेवैतत् प्रजनयतितस्माद्बर्हिर्यजति। अथ स्वाहास्वाहेति यजति। हेमन्तोवा ऋतूनां स्वाहाकारो हेमन्तो हीमाः प्रजाः स्वंवशमुपनयते तस्माद्धेमन्तान्म्लायत्न्योषधयः प्र वनस्पतीनांपलाशानि मुच्यन्ते प्रतितरामिव वयांसि भवन्त्यधस्तरा-मिव वयांसि पतन्ति विपतितलोमेव पापः पुरुषोभवति हेमन्तोहीमाः प्रजाः स्वं वशमुपनयते”। शत॰ब्रा॰

१ ,

५ ,

४ ,

३ । ऋतूनां पञ्चप्रयाजभागित्वमग्नितःप्रार्थनयैव जातम् इत्यप्युक्तं तत्रैव
“ऋतवोह वै देवेषु यज्ञेभागमीषिरे आनो यज्ञे भजत मा नो यज्ञादन्तर्गतास्त्वे-व नोऽपि यज्ञे भाग इति। तद्वै देवा न जज्ञुः। त ऋतवो-देवेष्वजानस्वसुरानुपावतन्ताप्रियान्देवातां द्विषतो भ्रातृ-व्यान्। ते हैतामेधितुमेधाञ्चक्रिरे। यानेषामेतामनुशृण्वन्ति कृषन्तो ह स्मैव पूर्व्वे वपन्तोयन्ति लुनुन्तोऽ-परे मृणन्तः शश्वद्धैभ्योऽकृष्टपच्या एवौषधयः पेचिरे। तद्वै देवानामागआस। कनीयैन्न्वतोद्विषन्द्विषतेऽरा-तीयति किम्वेतावन्मात्रमुपजानीत यथेदमितोऽन्यथासदिति। ते होचुः ऋतूनेवानुमन्त्रयामहा इति केनेति प्रथमानेवैनान् यज्ञे यजामेति। सहाग्निरुवाच। आययन्मां पुरा प्रथमं यजथ क्वाहं भवानीति न त्वामा-यतनाच्च्यावयाम इति ते यदृतूनभिह्वयमानाअथाग्नि-मायतनान्नाच्यावयंस्तस्मादग्निरच्युतोनो ह वा आयतनाच्च्यवते यस्मिन्नायतने भवति य एवमेतमग्निमच्य्युतं वेद। ते देवा अग्निमब्रुवन्। परे ह्येनांस्त्वमेवानुमन्त्रयस्वेति सहेत्याग्निरुवाच, ऋतवोऽविदं वै वो देवेषु यज्ञे भागमितिकथं नोऽविद इति प्रथमानेव वो यज्ञे यक्ष्यन्तीति। तऋतवोऽग्निमब्रुवन् आ वयं त्वामस्मासु भजामो यो नोदेवेषु यज्ञे भागमविद इति स एषोऽग्निरृतुष्वाभक्तः समि-धो अग्ने तनूनपादग्न इडो अग्ने बर्हिरग्ने स्वाहाग्नि-मिति” शत॰ ब्रा॰

१ ,

६ ,

१ ,

७ ,

८ । प्रयाजैश्चरन्तीत्युपक्रम्य
“इडअग्न आज्यस्य व्यन्त्विति तृतीयः” आश्रु॰ श्रौ॰।
“इडस्पदेसमिध्यसे” यजु॰

१५ ,

३०
“इड्Hपृयिव्याः” वेददी॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इड् [iḍ], f. (also written इल् in Veda). [इल्-क्विप् वा लस्य डः]

An offering or oblation, libation offered to be gods.

Prayer, flow of speech.

The earth.

Food.

The rainy season.

The third of the five prayājas (इडो यजति).

People or subjects. (pl.) The object of devotion. -Comp. -देवता a deity of libation. इड (-ल) स्पतिः N. of Vishṇu or of Pūṣan; आराध- यन्मन्त्रमिममभ्यस्यन्त इडस्पतिम् Bhāg.6.5.27.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इड् (fr. 1. इष्; connected with इराSee. ; only in inst. gen. abl. sing. , and acc. pl. इडाand इडस्; or , according to the spelling of the ऋग्वेद, इLआand इLअस्) , a refreshing draught , refreshment , libation offered to the gods RV.

इड् the flow of speech , the stream of sacred words and worship , prayer

इड् ( Sa1y. )the earth , food RV. VS.

इड् ( इडस्, or इLअस्) pl. the objects of devotion (a particular form of अग्निaddressed in the fourth verse of the आप्रीhymn RV. i , 13 ) RV. iii , 4 , 3

इड् (erroneously also referred to in the ब्राह्मणs etc. as if etymologically connected with the words ईड्य, ईडित, ईLइत, " the praiseworthy " , " the praised " , which are used in other passages as the designation of the same object of worship) VS. AitBr. S3Br. A1s3vS3r. etc.

"https://sa.wiktionary.org/w/index.php?title=इड्&oldid=224047" इत्यस्माद् प्रतिप्राप्तम्