यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरथा¦ ind. In another manner, otherwise, differently. E. था added to इतर।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरथा [itarathā], ind.

In another manner, in a contrary manner.

Perversely.

On the other hand. यदि वा इतरथा ब्रह्मचर्यादेव प्रव्रजेत् Jābāla Up.4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरथा/ इ-तर--था ind. in another manner , in a contrary manner

इतरथा/ इ-तर--था ind. perversely

इतरथा/ इ-तर--था ind. on the other hand , else S3Br. Ka1tyS3r. S3is3. etc.

"https://sa.wiktionary.org/w/index.php?title=इतरथा&oldid=491750" इत्यस्माद् प्रतिप्राप्तम्