यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेद्युः, [स्] व्य, (इतर + एद्युस् ।) इतरस्मिन्न- हनि । अन्यदिने । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेद्युस् अव्य।

इतरस्मिन्_अह्नि

समानार्थक:इतरेद्युस्

3।4।21।1।7

तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः। उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेद्युस्¦ अव्य॰ इतरस्मिन्नह्नि इतर + एद्युस्। इतर-दिवसे इत्यर्थे

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेद्युस्¦ ind. Another or different day. E. इतर and एद्युस् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेद्युस्/ इतरे-द्युस् ind. on another or different day Pa1n2. 5-3 , 22.

"https://sa.wiktionary.org/w/index.php?title=इतरेद्युस्&oldid=224156" इत्यस्माद् प्रतिप्राप्तम्