यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतः, [स्] व्य, (अस्मादिति निपातनात् सिद्धम् ।) नियमः । पञ्चम्यर्थः । (यथा कुमारे २ । २८ । “तद्ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः” ।) विभागः । इति विश्वः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतस्¦ अव्य॰ इदम् + तसिन् इशादेशः।

१ अस्मादित्यर्थे
“इतःस दैत्यः प्राप्तश्रीर्नैत एवार्हति क्षयम्” कुमा॰।

२ अ-स्मिन्नित्यर्थे च।
“इतोनिषीदेति विसृष्टभूमिः” कुमा॰।
“प्रयुक्तमप्यस्त्रमितो वृथा स्यात्” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतस्¦ ind. Hence, from hence. E. irr. deriv. from इदम् this, with तसिल aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतस् [itas], ind. [इतम्-तसिल् इशादेशः Tv.]

Hence, from here or hence.

From this person, from me; इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् Ku.2.55.

In this direction towards me, here; इतो निषीदेति विसृष्टभूमिः Ku.3.2; प्रयुक्तमप्य- स्त्रमितो वृथा स्यात् R.2.34; इतः स्वपिति केशवः &c. Bh.2.76; इतो गतमनुरागम् V.2; ˚गतवृत्तान्तं न स्मरति Ś.4 news of this place; इत इतो देवः this way, this way, my lord (in dramas).

Hence, for this reason, on this ground; इतश्च परमात्मैवेहात्ता भवितुमर्हति S. B.1.2.1.

From this world.

From this time. -इतः -इतः (a) on the one hand-on the other hand; इतस्तपस्विकार्यमितो गुरुजनाज्ञा Ś.2; (b) in one place-in another place, here-there; K.27; इतश्चेतश्च hither and thither; hence and thence, here and there, to and fro; इतश्चेतश्च धावताम्; now, therefore; इतस्ततः here and there, hither and thither, to and fro; लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः Ku.1.13.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतस्/ इ-तस् ind. (fr. 3. इwith affix तस्, used like the abl. case of the pronoun इदम्) , from hence , hence , here , (opposed to अमु-तस्and अमु-त्र) RV. AV. S3Br. S3ak. etc.

इतस्/ इ-तस् ind. from this point

इतस्/ इ-तस् ind. from this world , in this world S3Br. ChUp. Prab. etc.

इतस्/ इ-तस् ind. ( इतस्, इतस्, here - there ; इतश्चे-तश्च, hence and thence , hither and thither , here and there , to and fro)

इतस्/ इ-तस् ind. from this time , now RV. AV. MBh. etc.

इतस्/ इ-तस् ind. therefore R.

"https://sa.wiktionary.org/w/index.php?title=इतस्&oldid=224168" इत्यस्माद् प्रतिप्राप्तम्