यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थशाल¦ पु॰ इत्थं शल--अच् पृ॰। नील॰ ता॰ उक्ते योगभेदेतद्विवृतिः यथा
“शीघ्रेऽल्पभागैर्बहुभागमन्देऽग्रस्थे निजंतेज उपाददोत स्यादित्थशालोऽयमथो विलिप्तालिप्तार्द्ध-हीनोयदि पूर्ण्णमेतत्। शीघ्रोयदा भान्त्यलवस्थितः सन्मन्देऽग्रभस्थे निदधाति तेजः। स्यादित्यशालोयमथैषदीप्तांशकाधिकाशैरिह मन्दपृष्ठे। तदा भविष्यद्गणनीयमि-त्थशालं त्रिधैवं मुथशीलमाहुः”।
“लग्नेशकार्व्याधिपयो-र्यदैष योगस्तदा कार्य्यमुशन्ति सन्तः। लग्नेशकार्य्याधि-पतत्सहाथायत्र स्युरस्मिन् पतिसौम्यदृष्टे। तदा बलाढ्यंकथयन्ति योग विशेषतः स्नेहदृशाऽतिशस्तः। स्वर्क्षा-दिसत्स्थानगतः शुभैश्चेत् युतेक्षितोभूद्भविताप्यथास्ते। [Page0925-b+ 38] तदा शुभं प्रागभवत् सुपूर्ण्णमग्रे भविष्यत्यपवर्त्तते च। व्यत्यस्तमस्माद्विपरीतभावेऽथेष्टेक्षितीऽनिष्टग्रहं प्रपन्नः। अभूच्छुभं प्रागशुभं त्विदानीं संयातुकामे न च भाविवाच्यम्” नील॰ ता॰।
“प्रागिक्कवालोऽपर इन्दुवारस्तथे-त्थशालोऽपर ईसराफः”
“चेदष्टमेशेन कृतेत्थशालः” नील॰ता॰ कम्बूलादौ विशेषः ततच्छब्दे वक्ष्यते अस्त्यर्थे इनि। इत्थशाली तादृशयोगवति ग्रहे।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थशालः [itthaśālḥ], N. of the third Yoga in Astronomy (Arabic origin).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थशाल (fr. Arabic ?) , N. of the third योगin astronomy.

"https://sa.wiktionary.org/w/index.php?title=इत्थशाल&oldid=491771" इत्यस्माद् प्रतिप्राप्तम्