यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्यम्, व्य, (इदम् + थमु । एतेतौरथोरिति इदा- देशः ।) इदंप्रकारं । इति वोपदेवः ॥ एइ प्रकार इतिभाषा । (यथा रघौ । २ । २५ । “इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्त्तः ।)

इत्यः, त्रि, (इ + क्यप् ।) गम्यः । इति व्याकरणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्य¦ त्रि॰ इण--कर्म्मणि क्यप्। गम्ये।
“इत्यः शिष्येणगुरुवत्” भट्टिः।
“इत्येऽनभ्यासस्थ” वार्त्ति॰ मुम् अन्य-भ्यासमित्यः दूरतः परिहर्त्तव्यः” सि॰ कौ॰। भावे क्यप्।

२ गतौ स्त्री।
“स्तेनस्थेत्यामन्विहि तस्करस्य” यजु॰

१२ ,

२३
“इत्यां गतिम्” वेददी॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्य¦ mfn. (-त्यः-त्या-त्यं) To be gone to or towards. f. (-त्या) A litter, a palankeen. E. इत् to go, क्यप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्य [itya], a. To be gone towards or approached; इत्यः शिष्येण गुरुवत्.

त्या Going; way. अन्यमस्मदिच्छ सा त$- इत्या Vāj.12.62.

A litter, palanquin.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्य mfn. to be gone to or towards Pa1n2. 3-1 , 109 Bhat2t2.

इत्य mfn. a litter , palanquin Pa1n2. Comm.

इत्य etc. , इत्वन्, etc. See. p. 163 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=इत्य&oldid=224313" इत्यस्माद् प्रतिप्राप्तम्