यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन् [in], 6, 8 P. Ved.

To go.

To advance or rush upon, press upon; drive.

To invigorate.

To force, compel.

To drive away, remove.

To take possession of, pervade, fill.

To dispose.

To be lord or master (of anything).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन् See. इन्व्.

"https://sa.wiktionary.org/w/index.php?title=इन्&oldid=224558" इत्यस्माद् प्रतिप्राप्तम्