यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दिरा, स्त्री, (इन्द + किरच + टाप् ।) लक्ष्मीः । इति जटाधरः त्रिकाण्डशेषश्च ॥ (“मन्दं मन्दं मन्दिरादिन्दिरेव” इति भामिनीविलासे ।) शोभा । कान्तिः । यथा, “निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम्” । इति भामि- नीविलासे ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दिरा स्त्री।

लक्ष्मी

समानार्थक:लक्ष्मी,पद्मालया,पद्मा,कमला,श्री,हरिप्रिया,इन्दिरा,लोकमातृ,मा,क्षीरोदतनया,रमा,भार्गवी,लोकजननी,क्षीरसागरकन्यका,वृषाकपायी

1।1।27।3।1

ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः। लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया। इन्दिरा लोकमाता मा क्षीरोदतनया रमा। भार्गवी लोकजननी क्षीरसागरकन्यका॥

पति : विष्णुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दिरा¦ स्त्री इदि--किरच्। लक्ष्म्याम्
“इन्दिरा लोकमाता चलक्ष्मीस्तवः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दिरा¦ f. (-रा) A name of LAKSHMI, the wife of VISHNU. E. इदि as above, and रा who gives.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दिरा [indirā], [इन्द्-किरच्] N. of Lakṣmi, wife of Viṣṇu. -Comp. -आलयम् 'abode of Indirā', the blue lotus.-मन्दिरः an epithet of Viṣṇu. (-रम्) the blue lotus.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दिरा f. N. of लक्ष्मी, wife of विष्णुKatha1s. BhP.

इन्दिरा f. beauty , splendour.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a surname of लक्ष्मी; a शक्ति bearer of fly whisk to ललिता. भा. X. ३१. 1; Br. IV. ३५. ९८.
(II)--R. a महानदि. वा. १०८. ७९.
"https://sa.wiktionary.org/w/index.php?title=इन्दिरा&oldid=491802" इत्यस्माद् प्रतिप्राप्तम्