यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इयत्, त्रि, (इदम् परिमाणमस्य । इदम् + वतुप् वस्य यः ।) कियत्संख्याबोधकम् । इति व्याकरणम् ॥ एतो इति भाषा । (यथा, रघुवंशे । १३ । ६७ । “इयन्ति वर्षाणि तया सहोग्र मभ्यस्यतीव व्रतमासिधारम्” ।)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इयत्¦ त्रि॰ इदं परिमाणमस्य इदम्--वतुप्। एतावदर्थे
“नीतं यदि नवनीतं कियदिति यशोदया पृष्टः। इयदितिगुरुजनसविधे विधृतधनिष्ठापयोधरः पायात्” उद्भटः।
“इयान् वाव किल पशुर्यावती वपा” ऐत॰
“इयन्ति वर्षाणितथा महोग्रम्” रघुः
“दृष्टिं निक्षिपतीति विश्वमियता मन्या-महे दुःस्थितम्” सा॰ द॰। अत्र साधनप्रकारः इदम् + प-रिमाणार्थे वतुप् वस्य घः इदम इश्
“यस्येति” पा॰ प्रकृ-तीकारलोपे प्रत्ययमात्रस्थितिः। अतएवात्र वैयाकरणाऔपनिषदाश्च पठन्ति।
“उदितवति परस्मिन् प्रत्ययेशास्त्रयोनौ गतवति विलयञ्च प्राकृतेऽपि प्रपञ्चे। सपदिपदमुदीतं केवलं प्रत्ययोत्थं तदियदिति मिर्मीते कोहृदापण्डितोऽपि”। स्त्रियां ङीप्।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इयत्¦ mfn. (-यान्-यती-यत्) So much, thus much. E. इदम् this, and वतुप् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इयत् [iyat], a.

So much, so large, of this extent; इयत्तवायुः Dk.93; इयन्ति वर्षाणि तया सहोग्रम् R.13.67 so many years; द्वयं नीतिरितीयती Śi.2.3 this much; इयतो दिवसानुत्सव आसीत् U.1. इयदिति गुरुजनसविधे विधृतधनिष्ठापयोधरः पायात् Udb.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इयत् mfn. (fr. pronominal base 3. इ) , so large , only so large

इयत् mfn. so much , only so much

इयत् mfn. of such extent RV. TS. S3Br. AitBr. Pan5cat. Ragh. etc. ; ([ cf. the syllable iens , or ies in such Lat. words as totiens , toties , quotiens , quoties , and in numeral adverbs as quinquies.])

"https://sa.wiktionary.org/w/index.php?title=इयत्&oldid=491929" इत्यस्माद् प्रतिप्राप्तम्