सम्स्कृतम्

सम्पाद्यताम्

यागम्,

मलयाळम्-യാഗം ,ഇഷ്ടി ,

यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्टिः, स्त्री, (इष्, यज् वा + क्तिन् ।) अभिलाषः । (इति भाष्यकारेष्ट्या गतार्थत्वात् । इति पाणिनिः ।) यागः । इत्यमरः ॥ (यथा, रघुः । १० । ४ । “आरेभिरे जितात्मामः पुत्त्रियामिष्टिमृत्विजः” । “प्राजापत्यं निरूप्येष्टिं सर्व्वदेवसदक्षिणां” । इति मनुः । ६ । ३८ ।) श्लोकसंग्रहः । इति मेदिनी ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्टिः [iṣṭiḥ], f. [इष्-क्तिन्]

Wish, request, desire.

Seeking, striving to get.

Any desired object.

A desired rule or desideratum; (a term used with reference to Patañjali's additions to Kātyāyana's Vārttikas; इष्टयो भाष्यकारस्य, इति भाष्यकारेष्टया &c.; cf. उपसंख्यान).

Impulse, hurry.

Invitation, order.

(यज्-क्तिन्) A sacrifice. Ms.11.2.2. शबर seems to interpret the word especially in the sense of 'a दर्शपूर्णमास sacrifice'. इष्टिराजसूयचातुर्मास्येषु । &c. MS.II.2.12.

An oblation consisting of butter, food &c.

Summary in verses (= संग्रहश्लोक). एभिर्यज्ञेभिस्तदभीष्टिमश्याम् Rv.1.166.14.-Comp. -अयनम् a sacrifice lasting for a long time.

पचः a miser.

a demon; an Asura; so ˚मुष्.-पशु an animal to be killed at a sacrifice. -श्राद्धम् A particular funeral rite.

"https://sa.wiktionary.org/w/index.php?title=इष्टिः&oldid=506616" इत्यस्माद् प्रतिप्राप्तम्