यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इह, व्य, (अस्मिन् काले, लोके, विषये, देशे, दिशि वा इत्याद्यर्थे निपातनात् सिद्धम् ।) अस्मिन् । एइ देशे एइ काले इत्यादि भाषा । इति व्या- करणम् ॥ (यथा, मनुः । ३ । १ । ८१ । “यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत्” । “षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता” । इति हितीपदेशे ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इह¦ अव्य॰ इदम् + ह इशादेशः। अस्मिन् काले देशे दिशिवा

१ इत्यर्थे
“एकमेवाद्वितीयं ब्रह्म नेह नानास्तिकिञ्चन” श्रुतिः
“इह जन्मनि जन्मान्तरे वा” वे॰ सा॰।
“नेह नामुत्र किञ्चन”
“नेहाभिक्रमनाशोऽस्ति” गीता।
“तदखिलमिह भूतं भूतगत्या जगत्याः” नैष॰। प्रथमार्थेह।

२ अनुभूयमाने लोके इहामुत्रार्थफलभोग विरागः वेदा॰सा॰ च इहकालः। इह भवः विदितोवा कर्षा॰ ठञ्। ऐहिक इहभवे इहविदिते च त्रि॰।
“ऐहिकब्रह्मघ्रपते-र्दाहादिनिषेधात्” शु॰ त॰ रघु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इह¦ ind.
1. Here, in this place.
2. Now, at this time.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इह [iha], ind. [इदं-ह इशादेशः P.V.3.11 Sk.]

Here (referring to time, place or direction); in this place or case. नेहाभिक्रमनाशो$स्ति Bg.2.4.

In this world (opp. परत्र or अमुत्र); oft. with जगति; K.35.

In this case; in this book or system.

Now, at this time. [cf. Zend. idha]. -Comp. -अमुत्र ind. in this world and the next world, here and there; cf. इहामुत्रार्थभोगविरागः । शाङ्करभाष्य on ब्रह्मसूत्र 1.1.1. -आगत a. come here. -इहind. here and there, now and then, repeatedly. ˚मातृa.

whose mother is here and there, that is, everywhere; समानो वां जनिता भ्रातरा युवं यमाविहेहमातरा Rv.6.59.2.

of whose mothers one is here and one there. -कालः this life. -क्रतु, -चित्त a. whose intentions or thoughts are centred in this world or place, इहैवैधि धनसनिरिहचित्त इहक्रतुः Av.18.4.38. -भव or -तन a. belonging to this world. -लोकः this world or life; ˚के in this world; cf. श्रेयो भोक्तुंभैक्ष्यमपीह लोके Bg.2.5. -समये ind. here, now, at such a time as this. -स्थ a. standing here. -स्थान a. one whose residence is on the earth.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इह ind. (fr. pronom. base 3. इ) , in this place , here

इह ind. to this place

इह ind. in this world

इह ind. in this book or system

इह ind. in this case( e.g. तेने-ह न, " therefore not in this case " i.e. the rule does not apply here)

इह ind. now , at this time RV. etc. etc. ; ([ cf. Zend idha , " here " Page170,1 ; Gk. ? or ? in ? and ? ; Goth. ith ; perhaps Lat. igi-tur.])

"https://sa.wiktionary.org/w/index.php?title=इह&oldid=491993" इत्यस्माद् प्रतिप्राप्तम्