यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ई दीर्घ ईकारः । चतुर्थस्वरवर्णः । अस्योच्चारणस्थानं तालु । (स च दीर्घः द्विमात्रत्वात् त्रिमात्राश्रय- त्वात् प्लुतश्च भवति ।) (विस्तृतिस्त ह्रस्वैकारे द्रष्टव्या ।) “ईकारं परमेशानि स्वयं परमकुण्डली । ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं सदा ॥ पञ्चदेवमयं वर्णं पीतविद्युल्लताकृतिम् । चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा” ॥ इति कामधेनुतन्त्रम् । (वङ्गीयभाषायां ।) तस्य लेखनप्रकारो यथा । “ऊर्द्ध्वाधः कुञ्चिता मध्ये त्रिकोणाधोगता पुनः । अधोगता कोणशीर्षा कुञ्चिता दक्षतः शुभा ॥ शीर्षाद्दक्षे कोणयुता कुञ्चितोर्द्ध्वगता पुनः । चन्द्रसूर्य्याग्निरूपा सा मात्राशक्तिः प्रकीर्त्तिता” ॥ इति वर्णेद्धारतन्त्रम ॥ * ॥ अस्य नामानि यथा, -- “ई स्त्रीमूत्तिर्म्महामाया लोलाक्षी वामलोचनम् । गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः ॥ विष्णुर्लक्ष्मीः प्रहासश्च वाग्विशुद्धः परापरः । कालोत्तरीयो भेरुण्डा रतिश्च पौण्ड्रवर्द्धनः ॥ शिवोत्तमः शिवा तुष्टिश्चतुर्थी विन्दुमालिनी । वैष्णवी वैन्दवी जिह्वा कामकला सनादका ॥ पावकः कोटरः कीर्त्तिर्मोहनी कालकारिका ॥ कुचद्वन्द्वं तर्ज्जनी च शान्तिस्त्रिपुरसुन्दरी” ॥ इति तन्त्रोक्तवर्णाभिधानम् ॥ (मातृकान्यासेऽस्य वामचक्षुषि स्थानम् । यथा, मातृकान्यासधृत- मन्त्रे । “इं नमो दक्षिणचक्षुषि ईं नमो वाम- चक्षुषि ।)

ई, ल, कान्तौ । गतौ । व्याप्तौ । क्षेपे । प्रजने । खादने । इति कविकल्पद्रुमः ॥ (अदां-परं-सकं- अकं च-अनिट् ।) कान्तिरिच्छा । प्रजनो गर्भ ग्रहणं इत्यर्थः । ल एति गौः गर्भं गृह्णाति इत्यर्थः । “न हि तरणिरुदीते दिक् पराधीनवृत्तिः” । इति गणकृता नित्यत्वादात्मनेपद । धातुरयं कै- श्चिन्न मन्यते । इति दुर्गादासः ॥

ई, ङ य, गतौ । इति कविकल्पद्रुमः ॥ (दिवां-आत्मं- सकं -अनिट् ।) ङ य ईयते । इति दुर्गादासः ॥

ई, व्य विषादः । अनुकम्पा । इति मेदिनी ॥ क्रोधः । दुःखभावनं । प्रत्यक्षं । सन्निधिः । इति हेम- चन्द्रः ॥ (सम्बोधनम् ।)

ईः, पुं, कन्दर्पः । इति त्रिकाण्डशेषः ॥

ईः, स्त्री, (अस्य विष्णोः पत्नी । ङीप् ।) लक्ष्मीः । इति विश्वमेदिन्यौ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ अव्य॰ ई क्विप्।

१ विषादे

२ दुःखभावनायाम्

३ क्रोधे

४ अनुकम्पायाम्

५ प्रत्यक्षे

६ सन्निधौ

७ संबोधने च। मेदिन्यामयं सान्ततया पठितः। पृषो॰ साधुः।

¦ स्त्री अस्य विष्णोः पत्नो ङीष्। लक्ष्म्याम्।

¦ कान्तौ (इच्छायाम्) गतौ व्याप्तौ क्षेपे भोजने सक॰ गर्भ-ग्रहणे अक॰ अदादि अनिट् पर॰। एति ईतःइयन्ति। ऐत्। ऐषीत्। इयाय इयतुः। एता एष्यतिऐष्यत्।
“ईतः। अस्यात्मनेपदित्वमपि
“न हि तरणि-रुदीते” दिक्पराधीनवृत्तिः” कविक॰ टी॰ दुर्गा॰।

¦ याचने द्विक्र॰ आत्मने॰ अदादि अनिट् निरु॰। ईते इयीत ईताम्। ऐत। ऐष्ट। इये।
“आ वोदेवासईमहे वामं प्रत्यध्वरे” यजु॰

४ ,

५ ।
“अजस्रं घर्ममी-महे” यजु॰

२६ ,

६ ।

¦ गतौ दिवा॰ सक॰ अनिट् आत्म॰। ईयते ऐष्ट। ईतः
“पद्मैरन्वीतबधूमुखद्युतः” माघः। ईङ्--गतौ मल्लि॰।

¦
“ईर्मूर्त्तिः स्त्री महामाया लोलाक्षी वामलोचनम्। गो-विन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः। विष्णुर्लक्ष्मी-र्महेशश्च वह्निशुद्ध्वःपरापरः। कालोत्तरी भेरुरण्डा रतिश्चपाण्डुवर्द्धनः। शिवोत्तमः शिवा तुष्टिश्चतुर्थी विन्दुमा-लिनी। वैष्णवी वल्लवी जिह्वा कामकला सनादिका। पावकः कोटरः कीर्त्तिर्मोहिनी कालकारिका। कुचद्वन्द्वंतर्ज्जनीशो शात्तिस्त्रिपुरसुन्दरी।

¦
“ईकारं परमेशानि स्वयं परमकुण्डलीम्। ब्रह्मावष्णु-मयं वर्णं तथा रुद्रमयंसदा। पञ्चदेवमयंवर्णं पीतविद्युल्लताकृतिम्। चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयंसदा”। [Page1599-a+ 35]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ई¦ The fourth letter of the alphabet, corresponding to I long, having the sound of ee in feel, and distinguished by an accent from the former, as i
4.

ई¦ m. (ईः) A name of KANDARPA. f. (ईः) A name of LAKSHMI. ind. An interjection of,
1. Pain.
2. Anger.
3. Consciousness or percep- tion.
4. Consideration.
5. Compassion.

ई¦ r. 2nd cl. (एति)
1. To go.
2. To pervade.
3. To conceive or become pregnant.
4. To desire.
5. To throw or direct.
6. To eat. This root is not generally admitted, though it occurs in composition, as with उत् (उदीते) To appear. r. 4th cl. (ङ) ईङ् (ईयते) To go.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ई [ī], I. 4 Ā. (ईयते) To go. -II. 2 P.

To go.

To shine.

To pervade.

To desire, wish.

To throw.

To eat.

To beg (Ā).

To become pregnant.

ईः [īḥ], (m.) N. of Kāmadeva, Cupid. f. N. of Lakṣmī. ind. An interjection of (1) dejection; (2) pain; (3) sorrow; (4) anger; (5) compassion; (6) perception or consciousness; (7) calling; cf. also ईरीश्वरो भवेच्छत्रुः पुरुषः करुणो$रुणः । अप्रजाः सुप्रजाः शङ्कुर्मुकुरो नकुलो$कुलः ॥ Ek.

ईम् [īm], ind. [ई-बा˚ मुच्] Ved.

A particle of affirmation or restriction; usually after short words at the beginning of a sentence, after यत्, relative pronouns prepositions and particles like उत, अथ &c.; प्र यदीमुवाचेति Bṛi. Up.2.5.16.

Now.

This, here (एनम्).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ई the fourth letter of the alphabet , corresponding to इlong , and having the sound ofeeinfeel.

ई m. N. of कन्दर्प, the god of love L.

ई f. ( ईor ईस्)N. of लक्ष्मीL. ([also in MBh. xiii 1220 , according to Ni1lak. (who reads पुण्यचञ्चुर् ई)]).

ई ind. an interjection of pain or anger

ई ind. a particle implying consciousness or perception , consideration , compassion.

ई for इ. See. 5. इ.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



īrin .............................................. p634
īśānādhyuṣita ............................ p297

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



īrin .............................................. p634
īśānādhyuṣita ............................ p297

"https://sa.wiktionary.org/w/index.php?title=ई&oldid=507778" इत्यस्माद् प्रतिप्राप्तम्