यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईः, पुं, कन्दर्पः । इति त्रिकाण्डशेषः ॥

ईः, स्त्री, (अस्य विष्णोः पत्नी । ङीप् ।) लक्ष्मीः । इति विश्वमेदिन्यौ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईः [īḥ], (m.) N. of Kāmadeva, Cupid. f. N. of Lakṣmī. ind. An interjection of (1) dejection; (2) pain; (3) sorrow; (4) anger; (5) compassion; (6) perception or consciousness; (7) calling; cf. also ईरीश्वरो भवेच्छत्रुः पुरुषः करुणो$रुणः । अप्रजाः सुप्रजाः शङ्कुर्मुकुरो नकुलो$कुलः ॥ Ek.

"https://sa.wiktionary.org/w/index.php?title=ईः&oldid=226737" इत्यस्माद् प्रतिप्राप्तम्