यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षणम्, क्ली, (ईक्ष + भावे, ल्युट् ।) दर्शनम् । (“कृतान्धा धनलोभान्धाः नोपकारेक्षणक्षमाः” । इति कथासरित्सागरे ॥) (ईक्ष्यतेऽनेनति करणे ल्युट् ।) चक्षुः । इत्यमरः ॥ (“अभिमुखे मयि संवृतमीक्षणम्” । इति शाकुन्तले । २ अङ्के । “श्वासक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत्” । इति विष्णुपुराणे । १ । ११ । १५ । निरूपणम् । पर्य्य- वेक्षणम् । यथा, मनुः ७ । १४१ । “स्थापयेदासने तस्मिन् खिन्नःकार्य्येक्षणे नृणाम्” ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षण नपुं।

नेत्रम्

समानार्थक:लोचन,नयन,नेत्र,ईक्षण,चक्षुस्,अक्षि,दृश्,दृष्टि,गो

2।6।93।1।4

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

अवयव : नेत्रमलम्,नेत्रकनीनिका,अश्रुः,अक्षिलोमन्,नेत्रच्छदः

सम्बन्धि2 : अश्रुः,नेत्रप्रान्तः

पदार्थ-विभागः : अवयवः

ईक्षण नपुं।

वीक्षणम्

समानार्थक:निर्वर्णन,निध्यान,दर्शन,आलोकन,ईक्षण,दृष्टि

3।2।31।1।5

निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्. प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षण¦ न॰ ईक्ष--भावे ल्युट्।

१ दर्शने। करणे ल्युट्।

२ नेत्रे। तत्र दर्शने
“खिन्नः कार्य्येक्षणे नॄणाम्” मनुः नेत्रे।
“अभिमुखे मयि संवृतमीक्षणम्” शकु॰
“सदा संरब्धनयनौसदा चानिमेक्षणौ” भा॰ आ॰

३३ अ॰।
“इत्यद्रिशोभाप्रहितेक्षणेन” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षण¦ n. (-णं)
1. Sight, seeing.
2. An eye. E. ईक्ष् to see, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षणम् [īkṣaṇam], [ईक्ष्-ल्युट्]

Seeing, beholding &c.

A look, sight, aspect, view.

An eye; अश्रुपूर्णाकुलेक्षणम् Bg.2.1. इत्यद्रिशोभाप्रहितेक्षणेन R.2.27; so अलसेक्षणा.

Regarding, looking after, caring for. -श्रवस् m. A serpant; एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः Mb.1.37.29.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षण n. a look , view , aspect sight Ka1tyS3r. La1t2y. Katha1s. Pan5cat. Ratna1v. etc.

ईक्षण n. regarding , looking after , caring for Mn.

ईक्षण n. eye MBh. R. Sus3r. S3ak. etc.

"https://sa.wiktionary.org/w/index.php?title=ईक्षण&oldid=492001" इत्यस्माद् प्रतिप्राप्तम्