यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षणम्, क्ली, (ईक्ष + भावे, ल्युट् ।) दर्शनम् । (“कृतान्धा धनलोभान्धाः नोपकारेक्षणक्षमाः” । इति कथासरित्सागरे ॥) (ईक्ष्यतेऽनेनति करणे ल्युट् ।) चक्षुः । इत्यमरः ॥ (“अभिमुखे मयि संवृतमीक्षणम्” । इति शाकुन्तले । २ अङ्के । “श्वासक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत्” । इति विष्णुपुराणे । १ । ११ । १५ । निरूपणम् । पर्य्य- वेक्षणम् । यथा, मनुः ७ । १४१ । “स्थापयेदासने तस्मिन् खिन्नःकार्य्येक्षणे नृणाम्” ।)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षणम् [īkṣaṇam], [ईक्ष्-ल्युट्]

Seeing, beholding &c.

A look, sight, aspect, view.

An eye; अश्रुपूर्णाकुलेक्षणम् Bg.2.1. इत्यद्रिशोभाप्रहितेक्षणेन R.2.27; so अलसेक्षणा.

Regarding, looking after, caring for. -श्रवस् m. A serpant; एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः Mb.1.37.29.

"https://sa.wiktionary.org/w/index.php?title=ईक्षणम्&oldid=226756" इत्यस्माद् प्रतिप्राप्तम्