यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षणिका, स्त्री, (ईक्षणेन हस्तरेखाद्यवलोकनेन शुभाशुभं जानाति या । ईक्षण + ठन् + टाप् ।) दैवज्ञा । लक्षणादिना शुभाशुभनिरूपिणी । इत्य- मरः ॥ (पुं, दैवज्ञः । यथा, मनुः । ९ । २५८ । “मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह” ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षणिका स्त्री।

शुभाशुभनिरूपिणी

समानार्थक:विप्रश्निका,ईक्षणिका,दैवज्ञा

2।6।20।1।2

विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला। स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षणिका¦ f. (-का) A female fortune-teller. E. ईक्षण seeing, वुन् aff.

"https://sa.wiktionary.org/w/index.php?title=ईक्षणिका&oldid=226765" इत्यस्माद् प्रतिप्राप्तम्