यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षति¦ पु॰ ईक्ष--धात्वर्थनिर्देशे श्तिप्। ईक्षणे।
“ईक्षतेर्नाश-ब्दम्” शा॰ सू॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षतिः [īkṣatiḥ], [ईक्ष्-शतिप्] Looking, sight; ईक्षतेर्नाशब्दम् Br. Sūt.1.1.5.

"https://sa.wiktionary.org/w/index.php?title=ईक्षति&oldid=226774" इत्यस्माद् प्रतिप्राप्तम्