यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षा¦ स्त्री ईक्ष--भावे अ टाप्। ईक्षणे

१ दर्शने

२ पर्य्यालोचनेच
“स ईक्षां चक्रे” श्रुतिः
“श्रवणादनु ईक्षा अन्वीक्षा”। न्यायसू॰ वृत्तिः। आन्वीक्षिकीशब्दे विवृतिः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षा [īkṣā], [ईक्ष्-अ टाप्]

Sight. ईक्षया जीवयामास निर्जरान्निर्व्रणा- न्यथा Bhāg.8.6.37.

Viewing, considering; Bhāg. 7.11.8.

Knowledge of soul (आत्मविद्या); Bhāg.7.6.26.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षा f. sight , viewing

ईक्षा f. considering BhP. Nya1yad.

"https://sa.wiktionary.org/w/index.php?title=ईक्षा&oldid=492003" इत्यस्माद् प्रतिप्राप्तम्