यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षित¦ mfn. (-तः-ता-तं) Seen, beheld. E. ईक्ष् and क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षित [īkṣita], p. p. Seen, beheld, regarded &c.

तम् A look, sight.

An eye; अभिमुखे मयि संहृतमीक्षितम् Ś.2.12.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षित mfn. seen , beheld , regarded

ईक्षित n. a look S3ak. 45 a Prab.

"https://sa.wiktionary.org/w/index.php?title=ईक्षित&oldid=492005" इत्यस्माद् प्रतिप्राप्तम्