यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्ष् [īkṣ], 1 Ā. (ईक्षते, ईक्षाञ्चक्रे, ऐक्षिष्ट, ईक्षितुम्, ईक्षित्वा, ईक्षित)

To see, behold, view, perceive, observe, look or gaze at.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्ष् cl.1 A1. ईक्षते, ईक्षां-चक्रे( Pa1n2. 1-3 , 63 ) , ईक्षिष्यते, ऐक्षिष्ट, ईक्षितुम्, to see , look , view , behold , look at , gaze at; to watch over (with acc. or rarely loc. ) AV. AitBr. S3Br. Mn. Katha1s. etc. ; to see in one's mind , think , have a thought S3Br. ChUp. MBh. Bhag. etc. ; to regard , consider Kum. ; to observe (the stars etc. ) VarBr2S. ; to foretell for( dat. ; lit. to observe the stars for any one) Pa1n2. 1-4 , 39 : Caus. ईक्षयति, to make one look at(with acc. ) A1s3vGr2. (This root is perhaps connected with अक्षिSee. )

"https://sa.wiktionary.org/w/index.php?title=ईक्ष्&oldid=226799" इत्यस्माद् प्रतिप्राप्तम्