यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईख, इ गतौ । इति कविकल्पद्रुमः ॥ (इदित्-भ्वादिं- परं-सकं-सेट् ।) दीर्घादिः । इ ईङ्खते । इति दुर्गादासः ॥ (ईख गतौ । ईखति इति केचित् ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईख¦ गतौ इदित् भ्वा॰ पर॰ सक॰ सेट्। ईङ्खति ऐङ्खीत्। ईङ्खाम्बभूव आस चकार। ईङ्खिता ईङ्खिष्यति ऐङ्खिष्यत्। ईङ्खितः
“सन्त्रासमवितः शक्रः प्रैङ्खच्च क्षुभिता क्षितिः” भट्टिः
“भुज्युंसमुद्र आ रजसः पार ईङ्खितम्”

१० ,

१४

३ ,

५ । णिचि ईङ्खयति।
“यईङ्खयन्ति पर्वतात्तिरः समुद्रमर्णवम्” ऋ॰

१ ,

१९ ,

७ ।
“इङ्खयन्तोरपस्युव इन्द्रं जातमुपासते” ऋ॰

१० ,

१५ ,

३ ,

१ ।
“इङ्खयन् परिजना पबिद्धया रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईख¦ r. 1st cl. (ङ) (ईखति) To go.; also (इ) ईखि (ईंखति।)

"https://sa.wiktionary.org/w/index.php?title=ईख&oldid=492006" इत्यस्माद् प्रतिप्राप्तम्