यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईख् [īkh] ईङ्ख् [īṅkh], ईङ्ख् 1 P. (ईङ्खति, ईङ्खाञ्चके, ईङ्खितुम्, ईङखित) To go, move, vacillate. -Caus.

To move backwards and forwards, swing, oscillate.

To shake, cause to tremble.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईख् or इख्cl.1 P. एखति, इयेख, or ईखति, ईखां-चकार, एखितुम्or ईखितुम्, to go , move Dha1tup. v , 28.

"https://sa.wiktionary.org/w/index.php?title=ईख्&oldid=226808" इत्यस्माद् प्रतिप्राप्तम्