यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईजान¦ त्रि॰ यज--ताच्छील्ये कानच् द्वित्वम्। यजमानेयागशीले।
“ततोमहद्भिः क्रतुभिरीजानो भरतस्तदा” भा॰ आ॰

९४ अ॰।
“यः सेतुरीजानानामक्षरं ब्रह्मयत् परम्” कठी॰। [Page1008-b+ 38]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईजान [ījāna], a. [यज् कानच्] Performing sacrifices. One who has sacrificed; यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् Kaṭh.1.3.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईजान mfn. ( pf. p. of यज्See. )one who has sacrificed RV. AV. S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=ईजान&oldid=492008" इत्यस्माद् प्रतिप्राप्तम्